SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥६०३॥ *%*%22% १५ SAMATAHARAXTO व्याख्या-पूर्वकोटीपृथक्त्वं द्विप्रभृत्यानवभ्यः, तत इहाष्ट पूर्वकोटयः कायस्थितिर्जलचराणां, इयती चैषां काय- पत्रिंशस्थितिरित्थं स्यात् , पञ्चेन्द्रियतिर्यगनृणां उत्कृष्टतोऽप्यष्टैव निरन्तरा भवा भवन्ति तदायुर्मीलने च एतावत्य एवमध्यययम् पूर्वकोट्यः स्युन चैतेषु युगलिनः स्युर्येनोक्तविरोधः स्यादिति ॥ १७६ ॥ मूलम्-अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं । विजढंमि सए काए, जलयराणं तु अंतरं ॥१७७॥ |गा १७७ १८० स्थलचरानाहमूलम्-चउप्पया य परिसप्पा, दुविहा थलयरा भवे।चउप्पया चउविहा, ते मे कित्तयओ सुण ॥१७८॥ एगखुरा दुखुरा चेव, गंडीपय सणप्पया । हयमाई गोणमाई, गयमाई सीहमाइणो ॥१७९॥ व्याख्या-एकखुरा हयादयः, द्विखुरा गवादयः, गण्डी पद्मकर्णिका तत्ततया पदा येषां ते गण्डीपदा गजादयः, 'सणप्पयत्ति' सनखपदाः सिंहादयः, हयमाई-इत्यादि व्याख्यातमेव ॥ १७९ ॥ परिसर्पानाहमूलम्-भुओरपरिसप्पा उ, परिसप्पा दुविहा भवे।गोहाई अहिमाई अ, एकेकाणेगहा भवे ॥१८०॥ ____ व्याख्या-'भुओरपरिसप्पत्ति' परिसर्पशब्दस्योभयत्र योगात् भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः गोधादयः। ॥३०॥ उरसा परिसर्पन्तीति उर परिसर्पाः सर्पादयः। ते च एकैकाः प्रत्येकमनेकविधा भवेयुः गोधेरकनकुलादिभेदैर्गोनसादिभेदैश्च ॥ १८० ॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy