SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ ***RAB व्याख्या-अत्र संमूछिमतियञ्चो मनोहीनाः संमूर्च्छनजन्मानः, गर्भे व्युत्क्रान्तिरुत्पत्तिर्येषां ते गर्भव्यत्क्रा-12 पत्रिंशन्तिका गर्भजा इत्यर्थः॥ १७ ॥ मध्ययनम्. मूलम्-दुविहावि ते भवेतिविहा,जलयरा थलयरा तहा।खहयरा य बोधवा,तेसिं भेए सुणेह मे १७११ |गा १७१ १७६ __व्याख्या-द्विविधा अपि ते संमूछिमा गर्भजाश्चेत्यर्थः भवेयुत्रिविधाः, जलचराः स्थलचराः खचराश्च ॥१७॥ जलचरानाहमूलम्-मच्छा य कच्छभा य, गाहाय मगरा तहा। सुसुमारा य बोधवा, पंचहा जलचराहिआ ॥१७॥ व्याख्या-'गाहत्ति' ग्राहाः जलचरविशेषास्तन्तव इति प्रसिद्धाः, सुंसुमारा मकरविशेषा एव ॥ १७२॥ मूलम्-लोएगदेसे ते सवे, न सवत्थ विआहिआ। एत्तो कालविभागं तु, तेसिं वोच्छं चउविहं ॥१७३।। संतई पप्पऽणाईआ, अपज्जवसिआवि अ। ठिई पडुच्च साईआ, सपज्जवसिआवि अ॥१७॥ एगा य पुवकोडी उ,उक्कोसेण विआहिआ।आउठिई जलयराणं,अंतोमुहत्तं जहपिणआ१७५॥ व्याख्या-इह स्थितिः संमूछिमानां गर्भजानां च तुल्यैव ॥ १७५॥ मूलम्-पुवकोडिपुहृत्तं तु, उक्कोसेण विआहिआ। कायठिई जलयराणं, अंतोमुहुत्तं जहन्नयं ॥१७६॥ %3EREK****
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy