________________
उत्तराध्ययन ॥६०४॥
१५
१८
२१
२४
श्वर्ममयपक्षाश्चर्मचटकादयः, रोमपक्षिणो रोमप्रधानपक्षा हंसादयः, समुद्गपक्षिणः समुद्गकाकारपक्षास्ते च मानुषो - तराद्वहिर्भवन्ति ॥ १८६ ॥ विततपक्षिणो ये सर्वदा विस्तारिताभ्यामेव पक्षाभ्यामासते तेपि मानुषोत्तराद्वहिरेव इत्येवं पक्षिणश्चतुर्विधाः ॥ १८७ ॥
मूलम् - संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिई पडुच साईआ, सपज्जवसिआवि अ ॥१८८॥ पलिओ मस्त भागो, असंखिज्जइमो भवे । आउठिई खहयराणं, अंतोमुहुत्तं जहण्णिआ १८९ व्याख्या – इहपल्योपमासंख्येयभागायुर्युगलिपक्षिणां ज्ञेयं, तदन्येषां तु गर्भजानां पक्षिणां पूर्वकोटिः । संमूहि मानां तु तेषां द्वासप्ततिवर्षसहस्राण्युत्कृष्टमायुरिति विशेषः ॥ १८८ ॥ १८९ ॥
मूलम् - असंखभागो पलिअस्स, उक्कोसेण उ साहिओ । पुवकोडिपुहुत्तेणं, अंतोमुहुत्तं जहण्णिआ । १९०/ काठई खहयराणं, अंतरं तेसिमं भवे । कालं अनंतमुक्कोसं, अंतोमुहुत्तं जहण्णगं ॥ १९९ ॥ एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥१९२॥
मनुजानाह
मूलम् - मणुआ दुविहभेआ उ, ते मे कित्तयओ सुण । संमुच्छिममणुस्सा य, गव्भवकंतिआ तहा । १९३ ॥
षट्त्रिंश
मध्ययनम् (३६)
गा १८८१९३
॥६०४॥