SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥६०४॥ १५ १८ २१ २४ श्वर्ममयपक्षाश्चर्मचटकादयः, रोमपक्षिणो रोमप्रधानपक्षा हंसादयः, समुद्गपक्षिणः समुद्गकाकारपक्षास्ते च मानुषो - तराद्वहिर्भवन्ति ॥ १८६ ॥ विततपक्षिणो ये सर्वदा विस्तारिताभ्यामेव पक्षाभ्यामासते तेपि मानुषोत्तराद्वहिरेव इत्येवं पक्षिणश्चतुर्विधाः ॥ १८७ ॥ मूलम् - संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिई पडुच साईआ, सपज्जवसिआवि अ ॥१८८॥ पलिओ मस्त भागो, असंखिज्जइमो भवे । आउठिई खहयराणं, अंतोमुहुत्तं जहण्णिआ १८९ व्याख्या – इहपल्योपमासंख्येयभागायुर्युगलिपक्षिणां ज्ञेयं, तदन्येषां तु गर्भजानां पक्षिणां पूर्वकोटिः । संमूहि मानां तु तेषां द्वासप्ततिवर्षसहस्राण्युत्कृष्टमायुरिति विशेषः ॥ १८८ ॥ १८९ ॥ मूलम् - असंखभागो पलिअस्स, उक्कोसेण उ साहिओ । पुवकोडिपुहुत्तेणं, अंतोमुहुत्तं जहण्णिआ । १९०/ काठई खहयराणं, अंतरं तेसिमं भवे । कालं अनंतमुक्कोसं, अंतोमुहुत्तं जहण्णगं ॥ १९९ ॥ एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥१९२॥ मनुजानाह मूलम् - मणुआ दुविहभेआ उ, ते मे कित्तयओ सुण । संमुच्छिममणुस्सा य, गव्भवकंतिआ तहा । १९३ ॥ षट्त्रिंश मध्ययनम् (३६) गा १८८१९३ ॥६०४॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy