________________
उत्तराध्ययन
॥५९९॥ १५
१८
२१
२४
वायुजीवानाह
मूलम् - दुविहा वाउजीवा उ, सुहुमा बायरा तहा । पज्जत्तमपजत्ता, एवमेएं दुहा पुणो ॥ ११७ ॥ बायरा जे उ पज्जत्ता, पंचहा ते पकित्तिआ । उक्कलिआ मंडलिआ, घण गुंजा सुद्धवाया य ११८ व्याख्या - 'पंचहत्ति' पञ्चधेत्युपलक्षणं, अत्रैवास्याऽनेकधेत्यभिधानात् । उत्कलिका वाता ये स्थित्वा २ वान्ति, मण्डलिका वाता वातोलीरूपाः, घनवाता रत्नप्रभाद्याधाराः, गुजवाता ये गुञ्जन्तो वान्ति, शुद्धवाताः सहजवाता मन्दानिलादयः ॥ ११८ ॥
मूलम् - संवहगवाए अ, णेगहा एवमायओ । एगविहमनाणत्ता, सुहमा ते विआहिआ ॥ ११९॥ व्याख्या - संवर्त्तकवाता ये बहिः स्थितमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपन्ति ॥ ११९ ॥
मूलम् -सुहुमा सबलोगंमि, लोगदेसे अ बायरा । एत्तो कालविभागं तु, तेसिं वोच्छं चउविहं ॥ १२०॥ संत पप्पऽणाईआ, अपज्जवसिआवि अ । ठिंइं पडुच्च साईआ, सपज्जवसिआवि अ ॥१२१॥ तिण्णेव सहस्साई, वासाणुक्कोसिआ भवे । आऊटिई आऊणं, अंतोमुहुत्तं जहन्निआ ॥१२२॥ असंखकालमुक्कोसा, अंतोमुहुत्तं जहन्निया । कायठिई वाऊणं, तं कार्यं तु अमुंचओ ॥ १२३ ॥
षटूत्रिंशमध्ययनम्. (३६)
गा ११७१२३
॥५९९ ॥