SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ अणंतकालमुक्कोस, अंतोमुहत्तं जहन्नयं । विजढंमि सए काए, वाउजीवाण अंतरं ॥१२४॥ है पत्रिंशएएसिं वण्णओ चेव,गंधओ रसफासओ। संठाणादेसओ वावि,विहाणाई सहस्ससो १२५ मध्ययनम्. गा१२४उदारत्रसानाह १२९ मूलम्-उरालाय तसा जे उ, चउहा ते पकित्तिआ।बेइंदिअ तेइंदिअ, चउरो पंचिंदिआ चेव ॥१२६॥ व्याख्या-अत्र 'चउरोत्ति' चतुरिन्द्रियाः ॥ १२६ ॥ द्वीन्द्रियानाहमूलम् बेइंदिआ उजे जीवा, दुविहा ते पकित्तिआ । पज्जत्तमपज्जत्ता, तेसिं भेए सुणेह मे ॥१२॥ किमिणो मंगला चेव, अलसा माइवाया। वासीमुआ सीप्पिआ, संखा संखणया तहा॥१२८॥ पलोगाणुलयाचेव, तहेव य वराडगा । जलूगा जालगा चेव, चंदणा य तहेव य ॥ १२९ ॥ व्याख्या-अत्र क्रमयोऽशुच्यादिजाताः, मातृवाहका ये काष्ठशकलानि समोभयाग्रतया सम्बन्धन्ति, वास्याका. रमुखा बासीमुखाः, 'सिप्पीअत्ति' शुक्तयः, शङ्खनका लघुशङ्खाः, चन्दनका अक्षाः, शेषास्तु केचित्प्रसिद्धाः केचित्तु यथासम्प्रदायं वाच्याः इति ॥ १२७ ॥ १२८ ॥ १२९ ॥ १ "सोमंगला" इति पाठो 'घ' संज्ञकपुस्तके ।
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy