________________
उत्तराध्ययन ॥४३९॥
द्वाविंशमध्ययनम्.
(२२) जागा ३६-३९
- व्याख्या-भीता च सा, माऽसौ मे प्रसह्य शीलभङ्ग कार्षीदिति त्रस्ता, तत्रैकान्त संयतं तकं दृष्ट्वा बाहुभ्या कृत्वा संगोफं स्तनोपरि मर्कटबन्धं वेपमाना शीलभङ्गभयादेव निषीदति । तत्परिष्वङ्गादिपरिहारायेति ॥ ३५॥
मूलम्-अह सोवि रायपुत्तो, समुद्दविजयंगओ। भीअं पवेइअं दट्ट, इमं वक्कमुदाहरे ॥ ३६॥ न्याख्या-[ स्पष्टम् ] ॥ ३६॥ मूलम्-रहनेमी अहं भदे, सुरूवे चारुभासिणि । ममं भयाहि सुतणू , न ते पीला भविस्सइ ॥३७॥ - व्याख्या-मममित्यादि-मां भजख सुतनो ! न ते पीडा भविष्यति, पीडाशङ्कया हि त्वं कम्पसे ! न च पीडाहेतुर्विषयसेवा ! किन्तु सुखहेतुरेवेयमिति भावः ॥ ३७॥
मूलम्-एहि ता भुजिमो भोए, माणुस्सं खु सुदुल्लहं ।।
भुत्तभोगी तओ पच्छा, जिणमग्गं चरिस्सिमो ॥ ३८॥ व्याख्या-एहि आगच्छ 'ता इति' तस्मात् ॥ ३८ ॥ ततो राजीमती किं चकारेत्याहमूलम्-दट्टण रहनेमि तं, भग्गुजोअपराइअं। राईमई असंभंता, अप्पाणं संवरे तर्हि ॥ ३९॥ व्याख्या-'भग्गुजोअ'इत्यादि-भग्नोद्योगोऽपगतोत्साहः प्रस्तावात्संयमे, स चासौ पराजितश्च स्त्रीपरीषहेण
॥४३९॥