________________
उत्तराध्ययन ॥५५५॥
द्वात्रिंशमध्ययनम्.
(३२) गा३५-३७
१५
BACHARLAHABAR
छन् । दृष्टान्तमाह-'जलेण वत्ति' जलेनेव वाशब्दस्येवाथत्वात् , पुष्करिणीपलासं पद्मिनीपत्रं, जलमध्येपि सदिति शेषः ॥ ३४ ॥ इत्थं चक्षुराश्रित्य त्रयोदश सूत्राणि व्याख्यातानि, एतदनुसारेणैव शेषेन्द्रियाणां मनसश्च त्रयोदश सूत्राणि खखविषयाख्यानपूर्व व्याख्ययानि, विशेषस्तु वक्ष्यते
मूलम्-सोअस्स सइं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु ।
तं दोसहेउं अमणुण्णमाहु, समो अ जो तेसु स वीअरागो ॥३५॥ व्याख्या-'सोअस्सत्ति' श्रोत्रेन्द्रियस्य ॥ ३५॥
मूलम्-सदस्स सोअं गहणं वयंति, सोअस्स सदं गहणं वयंति ।
रागस्स हेउं समणुण्णमाहु, दोसस्स हेडं अमणुण्णमाहु ॥ ३६॥ मूलम्-सद्देसु जो गिद्धिमुवेइ तिवं, अकालिअं पावइ से विणासं।
रागाउरे हरिणमिएव मुद्धे, सद्दे अतित्ते समुवेइ मनुं ॥ ३७॥ व्याख्या-'हरिणमिएव मुद्धेत्ति' मृगशब्देन सर्वोपि पशुरुच्यते ततो हरिणशब्देन विशेष्यते, हरिणश्चासौ मृगश्च हरिणमृगो हरिणपशुरित्यर्थः । मुग्धो हिताहितानभिज्ञः, शब्दे लुब्धकगीताद्यात्मके तदाकृष्टचित्ततया अतृप्तः सन्३७
KACHARYA