________________
२१४
**%*%*%**%22%3
मूलम्-वेमाणिआ उ जे देवा, दुविहा ते विआहिआ।कप्पोवगाय बोधवा,कप्पातीता तहेव य।२०७१
| पत्रिंशव्याख्या-'कप्पोवगत्ति' कल्पान् सौधर्मादिदेवलोकानुपगच्छन्तीति कल्पोपगाः सौधर्मादिदेवलोकदेवाः, कल्पा-II मध्ययनम् . नतीतास्तदुपरिवर्तिस्थानोत्पन्नतयाऽतिक्रान्ताः कल्पातीता अवेयकानुत्तरविमानवासिसुराः ॥ २०७॥
गा२०७मूलम्-कप्पोवगा बारसहा, सोहम्मीसाणेगा तहा। सणंकुमारी माहिंदो,बंभलोगोंय लंता ॥२०॥
महासुका सहस्सारा, आणयों पाणयाँ तहा। आरणों अच्चुओं चेव, इति कप्पोवगा सुरा २०९ व्याख्या-अत्र सर्वत्र तात्स्थ्यात्तद्यपदेश इति न्यायात्वर्गनामभिरेव देवभेदा उक्ताः ॥ २०८, २०९॥ मूलम्-कप्पातीता उजे देवा,दुविहा ते विआहिया । गेविजाणुत्तरा चेव, गेविजा नवविहा तहि।२१०
व्याख्या-'गेविजाणुत्तरत्ति' अवेयकेषु भवा ग्रैवेयकाः, अनुत्तरेषु प्रक्रमाद्विमानेषु भवा आनुत्तराः॥ २१॥ मूलम्-हिडिमाहिडिमा चव,हिहिमा मज्झिमा तहा। हिडिमा उवरिमा चेव, मज्झिमा हिट्रिमा तहा॥
मज्झिमामज्झिमा चेव,मज्झिमा उवरिमा तहा। उवरिमा हिटिमाँ चेव,उवरिमा मज्झिौ तहा उवरिमा उवरिमा चेव, इइ गेविजगा सुरा। विजयो वेजयंतोय, जयंतो अपराजिओं॥ २१३॥ सबट्टसिद्धगों चेव, पंचहाऽणुत्तरा सुरा। इइ वेमाणिआ एएऽणेगहा एवमायओ ॥ २१४॥
FOREX*OFF