SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥६०७॥ २२१ व्याख्या-अवेयकेषु हि त्रीणि त्रिकानि, तत्र प्रथमत्रिकं अधस्तनत्वेन हिटिममित्युच्यते, तत्रापि प्रथमं ग्रैवे- षट्त्रिंशयकमधस्तनाधस्तनत्वेन हिडिमहिट्ठिममिति, तत्र भवा देवा हिटिमाहिटिमा इति। एवं सर्वत्रापि भावनीयम् २११, मध्ययनम्. २१२, २१३ ॥ इहोत्तरार्द्धनानुत्तरविमानानाह ॥ २१४ ॥ &ा (३६) गा २१५मूलम्-लोगस्स एगदेसम्मि, ते सव्वे परिकित्तिआ। इत्तो कालविभागं तु, तेसिं वोच्छं चउविहं॥ संतई पप्पऽणाईआ,अपजवसिआवि अ। ठिइं पडुच्च साईआ,सपज्जवसिआविअ ॥ २१६ ॥ साहियं सागरं इक्कं, उक्कोसेण ठिई भवे ।भोमेज्जाणं जहन्नेणं, दसवास सहस्सिआ॥ २१७॥ पलिओवममेगं तु, उक्कोसेण ठिई भवे । वंतराणं जहन्नेणं, दसवास सहस्सिआ ॥ २१८॥ पलिओवमं तु एगं, वासलक्खेण साहि। पलिओवमट्रभागो, जोईसेसु जहानिआ ॥२१९॥ व्याख्या-अत्र वर्षलक्षाधिकं पल्योपमं उत्कृष्टा स्थितिरिति गम्यं, इयं च चन्द्रविमानदेवानां, जघन्या तु ताराविमानदेवानाम् ॥ २१५, २१६, २१७, २१८, २१९ ॥ मूलम्-दो चेव सागराइं, उक्कोसेण विआहिआ। सोहम्मम्मि जहणणेणं,एगंच पलिओवमं ॥ २२०॥ सागरा साहिआ दुन्नि,उक्कोसेण विआहिआ। ईसाणंमि जहणणेणं,साहिअंपलिओवमं ॥२२१॥ ॥६०७॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy