________________
*
अष्टादशमध्ययनम्
***
****%
सत्यकिद्विजसन्निधौ ॥ कस्त्वमागाः कुतश्चेति, तत्पृष्टश्चैवमब्रवीत् ॥ ११ ॥ [युग्ममू ] पुत्रोऽहं धरणिजट-द्विजस्य कपिलाभिधः ॥ इहागामचलग्रामात् , क्षोणीवीक्षणकौतुकी॥१२॥ सत्यकिं पृच्छतां सोऽथ, छात्राणां निखिलानपि॥४
शान्तिनाचिच्छेद वेदविषया-नन्तरापि हि संशयान् ॥ १३ ॥ तुष्टोऽथ सत्यकिश्छात्र-पाठने तं न्ययोजयत् ॥ वपुत्री सत्य
थचरित्रम् भामां च, मुदा तेनोदवायत् ॥ १४॥ कपिलोऽपि सुखं सत्य-भामयाऽन्वहमन्वभूत् ॥ लोकप्रदत्तद्रविणैः, समृद्ध
११-२३ चाचिरादभूत् ॥ १५॥ नाट्यं वीक्ष्याऽन्यदा तस्मि-निवृत्ते प्रावृषो निशि ॥ सारं धाराधरो धारा-सारं मोक्तुं प्रचक्रमे ॥ १६ ॥ तदा घनान्धकारत्वा-द्विजनत्वात्पथश्च सः ॥ क्षित्वांशुकानि कक्षांत-नेग्नीभूयाऽगमगृहम् ॥ १७॥ द्वारे च परिधायान्तर्गतं तं सत्यकिसुता ॥ क्लिन्नवस्त्रोऽयमित्यन्य-वस्त्रपाणिरुपागमत् ॥ १८ ॥ नाद्रीभूतानि मे वृष्टा-बपि वासांसि विद्यया ॥ अलं तदपरैवस्वै-रित्यूचे कपिलस्तु ताम् ॥ १९॥ तस्याङ्गं क्लिन्नमक्लिन्ना-न्यंशुकान्यथ वीक्ष्य सा ॥ दध्यौ यो विद्यया रक्षे-द्वस्त्राण्यङ्गं कथं न सः ? ॥ २०॥ तन्नूनमागान्ननोय-मकुलीनश्च विद्यते ॥ भवेन्नैतादृशी बुद्धिः, कुलीनानां हि जातुचित् ! ॥ २१ ॥ वेदानपि पपाठायं, कर्णश्रुत्यैव धीबलात् ॥ ध्यायन्तीति | ततो मन्द-सहा तस्मिन् बभूव सा ॥२२॥ अन्यदा धरणिजटो, दैवात्प्राप्तोऽतिदुःस्थताम् ॥ श्रीमन्तं कपिलं श्रुत्वा, तत्रागाद्धनलिप्सया ॥ २३॥ चकार कपिलस्तस्य, भक्तिं स्नानाशनादिना ॥ अपरोप्यतिथिः पूज्यः, कोविदैः किं पुनः
A4%
१ जलम् ।