SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३४९॥ CREAMSARAMAYAKAAS ताचलमूर्द्धनि ॥ २५४ ॥ आयुःक्षयेणाऽथ सनत्कुमारः, सनत्कुमारत्रिदिवे सुरोऽभूत् ॥ ततथ्युतश्चायमवाप्य देह- अष्टादशममन्त्यं विदेहे शिवगेहमेता ॥ २५५ ॥ इति सनत्कुमारचक्रिकथा ॥ ३७॥ ध्ययनम् मूलम्-चइत्ता भारहं वासं, चकवट्टी महिड्डीओ। संती संतीकरो लोए, पत्तो गइमणुत्तरं ॥३८॥ सनत्कुमार___ व्याख्या व्यक्तं, कथासम्प्रदायस्त्विहायम् , तथा हि | चक्रिकथा | अत्रैव भरतक्षेत्रे, पुरे रत्नपुराभिधे ॥ भूपः श्रीपेणनामाभू-त्समग्रगुणसेवधिः ॥१॥प्रिये अभूतां तस्याभि-नन्दि २५४-२५५ गा ३८ ताशिखिनन्दिते ॥ स्मरस्येव रतिप्रीती, परमप्रीतिभाजनम् ॥२॥ तत्राभिनन्दिताकुक्षि-प्रभवौ तस्य भूप्रभोः ॥ शान्तिना इन्दुषेणबिन्दुषेणा-वभूतां तनयावुभौ ॥३॥ सूरेविमलबोधाह्वात् , श्राद्धधर्म स पार्थिवः ॥ प्राप लोक इवालोकं, थचरित्रम् | कोकबन्धोस्तमोपहात् ॥४॥ तत्र चाभूदुपाध्यायः, सत्यकिर्नाम सत्यधीः ॥ जंबुकाता प्रिया तस्य, सत्यभामा १-१० |च नन्दना ॥ ५॥ [ इतश्च ] मगधेष्वचलग्रामे, वेदवेदाङ्गपारगः ॥ नाम्ना धरणिजटोऽभू-द्विप्रो धरणिविश्रुतः ॥६॥ तस्याभूतां यशोभद्रा-भिधभार्यासमुद्भवौ ॥ कुलीनी द्वौ सुतौ नंदि-भूतिश्रीभूतिसंज्ञकौ ॥ ७ ॥ स |च विप्रश्चिरं रेमे, दास्या कपिलया समं ॥ तत्कुक्षिजः ततस्तस्य, सुतोऽभूत्कपिलाभिधः ॥८॥ स दासेरः सुतौ ॥३४९॥ कुल्यौ, पितुः पाठयतोऽन्तिकात् ॥ कर्णश्रुत्या श्रुतीः सर्वा-स्तूष्णीकोप्यग्रहीत्सुधीः ॥ ९ ॥ ग्रामात्ततोऽथ 8 निर्गयो-पवीतद्वयमुद्वहन् ॥ द्विजोत्तमोऽस्मीति वदन् , पर्यटन् पृथिवीतले ॥ १० ॥ पुरे रत्नपुरे सोऽगात्,
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy