SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ त्रिंशत्तममध्ययनम् गा १४ SALAMARAGALASSACCIAS द्वर्तनादिपरिकर्मणः सद्भावात् , अपरिकर्म तु पादपोपगमनं, तत्र सर्वथा परिकाभावात् । उक्तञ्च-“समविसमंमि य पडिओ, अच्छइ सो पायवोच्च निकंपो ॥ चलणं परप्पओगा, नवरि दुम्मस्सेव तस्स भवे ॥१॥” यद्वा परिकर्म संलेखना सा यत्रास्ति तत्सपरिकर्म, तद्विपरीतं त्वपरिकर्म, तत्र च व्याघाताभावे भक्तपरिज्ञादित्रयमप्येतत्सूत्रार्थोभयनिष्ठो निष्पादितशिष्यः संलेखनापूर्वकमेव करोति, अन्यथाऽऽर्तध्यानसम्भवात् , यदुक्तं-“देहम्मि असंलिहिए, सहसा धाऊहिं खिजमाणेहिं । जायइ अदृज्झाणं, सरीरिणो चरिमकालम्मि ॥१॥” इति सपरिकोच्यते । यत्पुनाघाते विद्युद्भिरिभित्तिपतनाद्यभिघातरूपे सद्योघातिरोगादिरूपे वा संलेखनामकृत्वैव भक्तपरिज्ञादि क्रियते तदपरिकर्मेति । तथा निर्हरणं निहोरो गिरिकन्दरादौ गमनेन ग्रामादेबहिर्गमनं तद्विद्यते यत्र तन्निहारि, यत् पुनरुत्थातुकामे ब्रजिकादौ क्रियते तदनिर्दारि, तत्र वापि गमनाभावात् । एतच भेदद्वयमपि पादपोपगमनविषयं तत्प्रस्ताव एवागमेऽस्याभिधानात् । यदुक्तं-“पाओवगमणं दुविहं, नीहारि चेव तह अनीहारिं । बहिआ गामाईणं, गिरिकंदरमाइ नीहारिं ॥१॥ वइआसु जं अंतो, उठाउमणाण ठाइ अणिहारि। तम्हा पाओवगमणं, जं उवमा पायवणेत्थ ॥२॥" आहारच्छेदोऽशनादित्यागो द्वयोरपि सविचाराविचारयोः सपरिकापरिकर्मणोनिहायनिहाँरिणोश्च सम इति शेष इति सूत्रपञ्चकार्थः ॥ १३ ॥ उक्तमनशनं ऊनोदरतामाहमूलम-ओमोअरणं पंचहा, समासेण विआहिवओ खित्तकालेणं, भावेणं पजवेहि अ॥१४॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy