________________
१२
मूलम् - - सोवीररायवसहो, चइत्ताण मुणी चरे । उद्दायणो पवइओ, पत्तो गइमणुत्तरं ॥ ४८ ॥ व्याख्या - सौवीरेषु राजवृषभस्तत्कालीननृपप्रधानत्वात् सौवीरराजवृषभः, त्यक्त्वा राज्यमिति शेषः, मुनिश्वरेत् अचारीत् मुनिचर्ययेति शेषः, 'उद्दायणोत्ति' उदायननामा प्रत्रजितः सन् चरित्वा च प्राप्तो गतिमनुत्तराम्, तत्कथा त्वेवम्अत्रैव भरतक्षेत्रे, सिन्धुसौवीरनीवृति ॥ सान्वर्थनामकं वीत-भयाभिधमभूत्पुरम् ॥ १ ॥ तत्रोदायननामाऽऽसीत्सुकृतोदयकृन्नृपः ॥ राजितः सहजैः शौर्य-धैर्योदार्यादिभिर्गुणैः ॥ २ ॥ वीतभयादिपुराणां त्रिषष्ट्यग्रं शतत्रयम् ॥ सिन्धुसौवीर मुख्यांश्च देशान्षोडश पालयन् ॥ ३ ॥ सेवितो दशभिर्वीरें - महासेनादिभिर्नृपैः ॥ स भूपालोऽत्यगात्कालं, श्रिया शक्र इवापरः ॥ ४ ॥ [ युग्मम् ] तस्य प्रभावती राज्ञी, जज्ञे चेटकराट्सुता ॥ विभ्रती मानसे जैनं, धर्म पतिमिवाऽनिशम् ॥ ५ ॥ तत्कुक्षिजो यौवराज्यं प्राप्तस्तस्य महीपतेः ॥ नन्दनोऽभीचिनामाऽऽसी - केशी च भगिनीसुतः ॥ ६॥
इतश्च पुर्या चम्पायां, स्वर्णकारो महाधनः ॥ कुमारनन्दीनामाऽभू - ललनालोलमानसः ! ॥ ७ ॥ ददर्श कन्यकां यां यां, यत्र यत्र मनोहराम् ॥ निष्कपञ्चशतीं दत्त्वा तां तां परिणिनाय सः ॥ ८ ॥ इत्थं पञ्चशतानि स्त्री-रुदूढोऽपि स नातृपत् ॥ स्त्रीधनायुष्कभोज्येषु, प्रायोऽतृप्ता हि जन्तवः ! ॥ ९ ॥ एता मिलन्तु माऽन्येन, केनापीति विचिअन्त्य सः ॥ एकस्तम्भगृहे न्यस्य, बुभुजे ता दिवानिशम् ॥ १० ॥ इतश्च पञ्चशैलाख्य- द्वीपे वारिधिमध्यगे ॥ बभूव
अष्टादशमध्ययनम्गा ४८
उदायनरा जर्षिकथा १-१०