SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ३७९ ॥ १५ १८ २१ २४ स्पतिः ॥ धन्यस्त्वं येन सपदि, संत्यक्ता सम्पदीदृशी ! ॥ १०१ ॥ प्राज्यमुत्सृज्य साम्राज्य - मुररीकुर्वता व्रतम् ॥ सत्यसन्ध ! खसन्धाऽपि, नूनं सत्यापिता त्वया ! ॥ १०२ ॥ जिनाच हि द्रव्यपूजा, भावपूजा तु संयमः ॥ द्रव्यपूजाकृतो भाव- पूजाकृच्चाधिको मतः ॥ १०३ ॥ तत्त्वया जित एवाहं, भावस्तवविधायिना ॥ अन्या हि भूयसी शक्तिरस्ति मे न पुनर्प्रते ॥ १०४ ॥ स्तुत्वेति तं राजमुनिं विडौजा, जिनं प्रणम्य त्रिदिवं जगाम ॥ राजर्षिरप्युग्रतपा विधाय, कर्मक्षयं मुक्तिपुरीमियाय ॥ १०५ ॥ इति श्रीदशार्णभद्रराजर्षिकथा ॥ ४४ ॥ मूलम् — नमी नमेहि अप्पाणं, सक्खं सक्केण चोइओ । चइऊण गेहं वइदेही, सामण्णे पज्जवडिओ ४५ व्याख्या - प्राग्वत् ॥ ४५ ॥ | मूलम् - करकंडु कलिंगेसु, पंचालेसु अ दुम्मुहो । नमिराया विदेहेसु, गंधारेसु अ नग्गई ॥ ४६॥ व्याख्या - स्पष्टम् ॥ ४६ ॥ मूलम् - एए नरिंदवसहा, निक्खंता जिणसासणे । पुत्ते रजे ठवेऊणं, सामपणे पज्जुवट्टिया ॥ ४७ ॥ व्याख्या - एते नरेन्द्रवृषभा निष्क्रान्ताः प्रत्रजिता जिनशासने न त्वन्यत्र, निष्क्रम्य च श्रामण्ये पर्युपस्थिताः प्रोद्यता अभुवन्निति शेषः, एतेषां कथास्तु प्रागुक्ता इति न पुनरिहोच्यन्ते ॥ ४७ ॥ अष्टादशम ध्ययनम् (१८) दशार्णभद्र. चरित्रम् १०१-१०५ गा ४५-४७ ॥ ३७९ ॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy