SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ चरित्रम् पास्करः । ॥ ९न्दरम् ॥ ९१ ॥ जिन सा ॥ ९० ॥ तैर्ग पउआल SCORMANCHOROSECONNASWARA मुह पणसय बारुत्तर [५१२] दन्ता चउरो सहस्स छण्णउआ [४०९६ ] बत्तीस सहस सगसय अडसट्टी [३२७६८]] अष्टादशमहोति पुक्खरिणी ॥ ८८॥ पउमा दुलक्ख बासटि सहस चोआल सयमिआ [२६२१४४ ] जाण ॥ पासा इंदा ध्ययनम् ततुल्ल अग्गमहिसी तयटगुणा [ २०९७१५२] ॥ ८९॥ दुसहस्स छसय इगवीस कोडि चउआल लक्ख कमलदला दशाणभद्र||२६२१४४०००००] ॥ नहा पुण दलतुला एगेग गयस्स इइ संखा ॥ ९॥ तैर्गजैश्छादयन् व्योम, शरदभ्रेरिवा ८८-१०० मलैः ॥ आगात्पुरन्दरः क्षिप्र-मुपसार्वपुरन्दरम् ॥९१ ॥ जिनं प्रदक्षिणीचक्रे, हस्तिमल्लस्थितो हरिः ॥ ववन्दे च खकीयाङ्ग-रुचिन्यश्चितभास्करः ! ॥९२ ॥ क्षोणीक्षिद्वीक्ष्य तल्लक्ष्मी, दक्षधीरित्यचिन्तयत् ॥ मया तुच्छतयाऽकारि, || सम्पदो मुधैव हि ! ॥ ९३ ॥ इयं का नाम मे सम्प-दस्याऽऽसां सम्पदा पुरः ॥ खद्योतपोतोद्योतो हि, कियान् द प्रद्योतनद्युताम् ? ॥ ९४ ॥ तन्नूनं तुच्छयाऽपि स्या-न्नीचानां सम्पदा मदः ॥ प्राप्य पङ्किलमप्यम्भो, भृशं नईन्ति दर्दुराः ! ॥९५॥ इयं च श्रीरनेनापि, लेभे धर्मप्रभावतः ॥ विना धर्म हि सा चेत्स्या-त्सर्वेषां स्यात्तदा न किम् ? ९६॥ हित्वा विषादं तद्धर्म, श्रयेहमपि निर्मलम् ॥ इत्थं कृते हि मानोऽपि, कृतार्थो मे भविष्यति ! ॥ ९७ ॥ सध्यात्वेति प्राञ्जलिर्भूमी-जानिर्जिनमदोऽवदत् ॥ भवोद्विग्नं विभो ! दीक्षा-दानेनानुगृहाण माम् ॥ ९८ ॥ इत्युक्त्वा: ना कृतलोचं तं, पृथ्वीनाथं व्रतार्थिनम् ॥ खयं प्रात्राजयद्वीर-विभुर्विश्चैकवत्सलः ॥ ९९ ॥ तमनु प्रानजत्सद्यो, महत्तर सुतोऽपि सः ॥ सङ्गः सत्पुरुषाणां हि, सर्वकल्याणकामधुक् ! ॥१०॥ ततः प्रणम्य राजर्पि-मित्युवाच दिव -
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy