SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४८४॥ जाणुगा काऊण पडिलेहेइ ४ । एगओ वेइआ एग जाणुगं बाहाणमंतरे काऊण पडिलेहेइत्ति ५।” एवमेते षड् । पविंशदोषाः त्याज्याः ॥ २६ ॥ तथा हामध्ययनम्. (२६). मूलम्-पसिढिल-पलंब-लोला, एगामोसा अणेगरूवधुणा। गा २७ कुणइ पमाणि पमायं, संकिए गणणोवगं कुज्जा ॥ २७॥ ___ व्याख्या-प्रशिथिलं नाम दोषो यददृढमतिर्यगायतं वा वस्त्रं गृह्यते, प्रलम्बो यद्विषमग्रहणेन प्रत्युपेक्ष्यमाणवस्त्रकोणानां लम्बनं । लोलो यद्भूमौ करे वा प्रत्युपेक्ष्यमाणवस्त्रस्य लोलनममीषां द्वन्द्वः । एकामर्शनमेकामर्शा, स्त्रीत्वं प्राग्वत्, मध्ये गृहित्वा ग्रहणदेशं यावदुभयतो वस्त्रस्य यदेककालमाकर्षणं । अनेकरूपा संख्यात्रयातिक्रमेण युगपदनेकवस्त्रग्रहणेन वा या धूनना वस्त्रकम्पना साऽनेकरूपधूनना। तथा करोति प्रमाणे प्रस्फोटनादिसंख्यारूपे प्रमादमनवधानं । यच्च शङ्किते प्रमादात्प्रमाणे प्रति शङ्कोत्पत्तौ गणनां कराङ्गुलिरेखास्पर्शनादिना एकद्वित्रिसंख्यारूपा * वेदिकायाः पञ्चभेदाः । ऊर्द्धवेदिका १ अधोवेदिका २ तिर्यग्वेदिका ३ उभयवेदिका ४ एकवेदिका ५ । ऊर्ध्ववेदिका सा यस्यां उभयोजोन्बोपरि हस्तयो रक्षणम् १ । अधोवेदिका सा जान्योरधः प्रचरं हस्तयो रक्षणम् २ | तिर्यग्वेदिका सा यस्यां तियंग हस्ती कृत्वा ॥४८४॥ प्रतिलेखनम् ३ । उभयवेदिका सा यस्यां उभाभ्यां जानुभ्यां बाये उभयोर्हस्तयो रक्षणम् ४ । एकवेदिका सा यस्यां एक जानु हस्तमध्ये अपरं जानु बाह्ये रक्ष्यते ५ । इति दीपिकायाम् ।।
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy