________________
उत्तराध्ययन ॥३४४॥
ARRESTHA
मुत्क्षिप्य यक्षोथा-ऽक्षिपदस्योपरि द्रुतम् ॥ क्षणं निश्चेतनो जज्ञे, बाधितस्तेन ते सुहृत् ॥ १०९ ॥ लब्धसंज्ञस्तु तं अष्टादशमशैल-मवधूयोत्थितो द्रुतम् ॥ आर्यपुत्रो नियुद्धेन, योद्धमाह्वास्त गुह्यकम् ॥ ११०॥ ततोऽसौ बाहुदण्डेन, हत्वा तं
ध्ययनम्
(१८) खण्डशो व्यधात् ॥ अमरत्वात्तदा मृत्यु-माससाद न गुह्यकः ॥ १११॥ ततो रसित्वा विरस-मसिताक्षः पलायत ॥
सनत्कुमारपुरो हि हस्तिमल्लस्य, महिपः स्यात्कियचिरम् ॥ ११२॥ वीक्षितुं समराश्चर्य-मागताःसुरखेचराः॥ मौलौ त्वत्सुहृदः
चक्रिकथा पुष्प-वृष्टिं तुष्टा वितेनिरे ! ॥ ११३ ॥ अपराहे पुरो गच्छं-स्ततोऽसौ नन्दने वने ॥ ददर्शाष्टौ कनीः शक्र-महिपी- |१०९-१२२ रिव सुन्दराः॥११४ ॥ कटाक्षदक्षनयन-ददृशे ताभिरप्ययम् ॥ अथोपेत्यार्यपुत्रस्ता-स्तद्भावं ज्ञातुमित्यवक्॥११५॥ नयनानन्दना यूयं, कृतिनः कस्य नन्दनाः॥ हेतुना केन युष्माभि-र्वनमेतदलङ्कृतम् ? ॥११६ ॥ ताः प्रोचुर्भानुवेगस्य, खेचरस्य सुता वयम् ॥ इतश्च नातिदूरेस्ति, तत्पुरी प्रियसङ्गमा ॥ ११७ ॥ तामलकृत्य विश्राम्ये-त्युक्तस्ताभिः सखा तव ॥ दर्शिताध्वा तदादिष्ट-किङ्करेण जगाम ताम् ॥ ११८ ॥ उपापरार्णवं भानु-स्तदानीयत सन्ध्यया । उपतातं मुदानायी, सौविस्ताभिरप्यसौ ॥ ११९ ॥ अभ्युत्थानादिकं कृत्वो-चितं सोप्येनमित्यवक् ॥ उद्बह त्वं महाभाग !, ममाष्टी नन्दना इमाः ॥ १२॥ एतासां स प्रियो भावी, योऽसिताक्षं विजेष्यते ॥ इत्सर्चिालिमुनिना,ला
॥३४॥ प्रोचे तत्प्रार्थ्यसे मया ॥ १२१ ॥ तेनेत्युक्तस्तव सुहृत् , परिणिन्ये तदैव ताः ॥ ताभिः सहाखपीद्वासा-वासे चाss-12 बद्धकङ्कणः ॥ १२२॥ तदोत्क्षिप्यासिताक्षोऽमुं, निद्राणं गहनेऽक्षिपत् ॥ तत्र प्रेक्ष्य विनिद्रः खं, दध्यौ किमिदमि