________________
CAMERASANSAR
त्ययम् ॥१२३॥ आर्यपुत्रस्ततोऽटव्या-मेकाकी पूर्ववद्धमन् ॥ सप्तभूमीकमद्राक्षीत् ,प्रासादमधिभूधरम् ॥ १२४ ॥
अष्टादशम
ध्ययनम् मायेयमपि कस्यापि, भाविनीत्येप भावयन् ॥ तत्समीपे गतोऽश्रीपी-त्कस्याश्चिद्रुदितं स्त्रियाः॥ १२५॥ ततस्तत्र
सनत्कुमार प्रविश्याय-मारूढः सप्तमी भुवम् ॥ दिव्यां कनी ददर्शकां, वदन्तीमिति गद्गदम् ॥ १२६॥ जगत्रयजनोत्कृष्ट, कुरु-18 चक्रिकथा वंशनभोरवे !॥ सनत्कुमार ! भर्ता त्वं, भूयाजन्मान्तरेऽपि मे ॥ १२७॥ तदाकर्ण्य ममासौ का, भवतीति विचि- १२३-१३७ न्तयन् ॥ पुरोभूयार्यपुत्रस्तां, न्यग्मुखीमेवमब्रवीत् ॥ १२८॥ का त्वं सनत्कुमारेण, सम्बन्धस्तव कः पुनः॥ मुहुः स्मरन्तीतं चैवं, केन दुःखेन रोदिषि?॥१२९॥ पृष्टानेनेति साऽमुष्मै, प्रदायासनमुत्तमम्॥सुस्मिता विस्मिता प्रोचे, सुधामधुरया गिरा ॥१३०॥ सुराष्ट्रराजः साकेत-पुरेशस्य सुतास्म्यहम् ॥ सुनन्दाहा चन्द्रयशो-देवीकुक्षिसमुद्भवा ॥१३१॥ कलयित्वा कलाः सर्वा, वयो मध्यममध्यगाम् ॥ धवोस्याः कोऽनुरूपः स्या-दिति दध्यौ तदा नृपः? ॥ १३२ ॥ आनाय्य भूपरूपाणि, ततो मेऽदर्शयन्मुहुः ॥ नारसत्तेषु मे दृष्टिः, किंशुकेषु शुकी यथा ! ॥ १३३॥ दूतानीतपटन्यस्तं, पित्रा दर्शितमन्यदा ॥ रूपं सनत्कुमारस्य, वीक्ष्य व्यामुहमुच्चकैः ! ॥१३४ ॥ हियानुक्तोपि तातेन, रागोबुध्यत तत्र मे ॥ प्रच्छन्नोऽपि प्रकाशः स्या-तृणछन्नाग्निवत्स हि ! ॥ १३५ ॥ ततः सनत्कुमाराय, पितृभ्यां कल्पितास्म्यहम् ॥ भर्त्ता तदिच्छामात्रेण, स मे न तु विवाहतः ॥ १३६ ॥ [ इतश्च ] खेचरः कोऽपि हृत्वा मा-मिहानपीत्खकुट्टिमात् ॥ विद्याकृतेऽत्र गेहे मां, मुक्त्वा च काप्यगात्कुधीः ॥ १३७॥ स्मारं स्मारं कुमारं तं, ततो रोदिमि |