________________
उत्तराध्ययन ॥३४५॥
१५
BREAKARSHABAR
सुन्दर !॥ बालानामबलानां च, दुःखिताना बदो बलम् ॥१३८॥ आख्यत्सखा ते मा रोदी-य॑स्मै दत्तासि सोस्म्य- माअष्टादशमहम् ॥ सानन्दाख्यत्सुनन्दाथ, दैवं जागर्ति देव मे ॥ १३९॥ तयोरालपतोरेव-मागात्तत्र क्रुधा ज्वलन् ॥ नन्दनोऽ
ध्ययनम्
(१८) शनिवेगस्य. वज्रवेगः स खेचरः ॥ १४०॥ त्वन्मित्रं च समुत्पाट्यो-दक्षिपद्वियति द्रुतम् ॥ रुदती सुदती भूमौ, मू-लासनकमारछिता साऽपतत्ततः॥ १४१॥ मुष्टिघातेन दुष्टं तं, ततो व्यापाद्य तत्क्षणम् ॥ अक्षताङ्गस्तामुपेत्या-श्वासयामास ते चक्रिकथा सखा ॥ १४२॥ वार्ता प्रोच्यात्मनः सर्वा-मुदुवाह च तां मुदा ॥ अमुष्य मुख्यपत्नी सा, भाविनी भाविचक्रिणः ॐा१३८-१५२ ॥ १४३ ॥ खसाथ वज्रवेगस्य, नाम्ना सन्ध्यावली कनी ॥ तदा तत्राययौ भ्रातृ-वधं वीक्ष्य चुकोप च ॥१४४॥ भावी |भर्त्ता भ्रातृहन्ता, तवेति ज्ञानिनो गिरम् ॥ स्मृत्वा शान्ता पतीयन्ती, सार्यपुत्रमुपासरत् ॥ १४५ ॥ अयं तामप्युपायंस्त, सुनन्दानुज्ञया कृती ॥ स्वयमायान्ति पात्रं हि, स्त्रियोऽर्णवमिवापगाः !॥ १४६ ॥ अत्रान्तरे खेचरौ द्वा-बुपेत्यामुं प्रणम्य च ॥प्राभृतीकृत्य कवचं, स्यन्दनं चैवमूचतुः॥ १४७ ॥ स्वपुत्रमरणोदन्तं, ज्ञात्वा विद्याधराधिपः॥ आयात्यशनिवेगोऽत्र, सैन्यैराच्छादयन्नभः॥१४८॥ तत आवां हरिश्चन्द्र-चन्द्रवेगौ तवान्तिके ॥ प्रहितौ चन्द्रवेगेन भानुवेगेन चात्मजो॥१४९॥आरोहाकरथाभं त-त्तत्प्रेषितममुरथम् ॥ कवचं चामुमामुच, वज्रसन्नाहसंन्निभम् ॥१५॥
॥३४५॥ चन्द्रवेगभानुवेगौ, सोदरौ श्वसुरौ तव ॥ महाचमूवृतौ स्वामिन् !, विद्धि सेवार्थमागतौ ॥ १५१॥ तयोरेवं प्रवदतोस्तत्र तावप्युषेयतुः॥ खेचरेन्द्रौ चन्द्रवेग-भानुवेगौ महाबलौ ॥ १५२ ॥ तदा सन्ध्यावली विद्या-मस्मै प्रज्ञप्तिका
CADEMOCRECX