________________
६
९
१२
मूलम् - माणुसते असारंमि, वाहिरोगाण आलए । जरामरणघत्थम्मि, खणं पि न रमामहं ! ॥ १४ ॥ व्याख्या - वाहीत्यादि - व्याधयोऽगाधवाधाहेतवः कुष्टाद्याः, रोगा ज्वरादयस्तेषामालये, जरामरणग्रस्ते ॥ १४ ॥ मूलम् - जम्मं दुक्खं जरा दुक्खं, रोगा य मरणाणि अ । अहो दुक्खो हु संसारो, जत्थ कीसंति जंतुणो !१५
व्याख्या - अहो ! इति संबोधने, 'दुक्खो हुत्ति' दुःख एव दुःखहेतुरेव संसारो यत्र क्लिश्यन्ते जन्मादिदुः खैर्जन्तवः ११५ मूलम् — खित्तं वत्युं हिरण्णं च पुत्तदारं च बंधवे । चइत्ता ण इमं देहं गंतवमवसस्स मे ! ॥ १६ ॥
व्याख्या- 'वत्युंति' वास्तु गृहाद्वादि ॥ १६ ॥
मूलम् — जहा किंपागफलाणं, परिणामो न सुंदरी । एवं भुत्ताण भोगाणं, परिणामो न सुंदरी ! ॥१७॥ व्याख्या - [ स्पष्टा ] एवं भोगादीनामसारतामुक्त्वा दृष्टान्तद्वयेन स्वाशयं प्रकाशयन्नाह ॥ १७ ॥
मूलम् - अद्धाणं जो महंतं तु, अपाहिजो पवज्जई । गच्छंतो सो दुही होइ, छुहातण्हाहिं पीडिए १८ व्याख्या – 'अपाहिजोत्ति' अपाथेयः शम्बलरहितः प्रपद्यते स्वीकरोति ॥ १८ ॥
मूलम् — एवं धम्मं अकाऊणं, जो गच्छइ परं भवं । गच्छंतो सो दुही होइ, वाहिरोगेहिं पीडिए १९ व्याख्या - [ स्पष्टा ] उक्तव्यतिरेकमाह ॥ १९॥
एकोनविंश मध्ययनम्. गा१४-१९