________________
उत्तराध्ययन ॥३९४॥
एकोनविंश मध्ययनम्.
गा२०-२५
HAMARSANSARKASARO
मूलम्-अद्धाणं जो महंतं तु, सपाहिजो पवज्जइ । गच्छंतो सो सुही होइ, छुहातहाविवजिओ २० एवं धम्म पि काऊणं, जो गच्छइ परं भवं । गच्छंतो सो सुही होइ, अप्पकम्मे अवेअणे ॥ २१ ॥
व्याख्या-[सुगमे नवरं ] 'अप्पकम्मेत्ति' अल्पपापकर्मा, 'अवेअणेत्ति' अल्पासातवेदनः ॥ २०॥ २१॥ मूलम्-जहा गेहे पलित्तंमि, तस्स गेहस्स जो पहू । सारभंडाइं नीणेइ, असारं अवउज्झइ ॥२२॥
व्याख्या-सारभाण्डानि महामूल्यवत्रादीनि 'नीणेइत्ति निष्काशयति 'अवउज्झइत्ति' अपोहति त्यजति ॥२२॥ मूलम्-एवं लोए पलितंमि, जराए मरणेण य।अप्पाणं तारइस्सामि, तुब्भेहिं अणुमनिओ ॥२३॥
व्याख्या-'पलित्तमित्ति' प्रदीप्त इव प्रदीप्ते व्याकुलीकृते आत्मानं सारभाण्डतुल्यं तारयिष्यामि, असारं तु काम|भोगादि त्यक्ष्यामीति भाव इति सूत्रपञ्चदशकार्थः ॥ २३ ॥ एवं तेनोक्ते यत्पितरावूचतुस्तद्विशत्या सूत्रैर्दर्शयतिमूलम्-तं बिंतम्मापिअरो, सामण्णं पुत्त दुच्चरं । गुणाणं तु सहस्साइं, धारेअबाई भिक्खुणो ॥२४॥
व्याख्या-तमिति मृगापुत्रं, गुणानां श्रामण्योपकारकाणां शीलाङ्गरूपाणां, तुः पूरणे ॥ २४ ॥ मूलम्-समया सबभूएसु, सत्तुमित्तेसु वा जगे। पाणाईवायविरई, जावजीवाइ दुक्करं ॥ २५॥
॥३९४॥