SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ व्याख्या-समता रागद्वेषत्यागेन तुल्यता, सर्वभूतेषु शत्रुमित्रेषु वा जगति लोकेऽनेन सामायिकमुक्तं। तथा प्राणा-15 एकोनविंश तिपातविरतिर्यावजीवं, दुष्करमेतदिति शेषः ॥ २५ ॥ मध्ययनम् गा२६-२९ मूलम्-निच्चकालप्पमत्तेणं, मुसावायविवज्जणं । भासिअवं हि सच्चं, निच्चाउत्तेण दुक्करं ॥२६॥ ___ व्याख्या-नित्यकालाप्रमत्तेन, नित्यायुक्तेन सदोपयुक्तेन, यच्चान्वयव्यतिरेकाभ्यामेकस्यैवार्थस्याभिधानं तत्स्पटार्थत्वाददुष्टमेवेति ॥ २६ ॥ मूलम्-दंतसोहणमाइस्स, अदिण्णस्स विवजणं । अणवज्जेसणिजस्स, गिण्हणा अवि दुक्करं ॥२७॥ | व्याख्या-दंतसोहणमाइस्सत्ति' मकारोऽलाक्षणिकः, अपेश्च गम्यत्वाद्दन्तशोधनादेरपि आस्तामन्यस्य, किञ्च दत्तस्याऽपि अनवद्यैषणीयस्यैव 'गिण्हणत्ति' ग्रहणम् ॥ २७ ॥ मूलम्-विरई अबंभचेरस्स, कामभोगरसण्णुणा । उग्गं महत्वयं बंभ, धारेअवं सुदुक्करं ॥ २८॥ ___ व्याख्या-'कामभोगरसण्णुणत्ति' कामभोगरसज्ञेन त्वयेति शेषः, तदनभिज्ञस्य हि कदाचिद्विषयेच्छा न स्यादपीत्येवमुक्तम् ॥ २८॥ मूलम्-धणधन्नपेसवग्गेसु, परिग्गहविवजणा । सवारंभपरिच्चाओ, निम्ममत्तं सुदुक्करं ॥ २९ ॥ PRASARARASHXATAXANASS *%
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy