________________
ASCHEM
उचराध्ययन ॥३९५॥
एकोनविंश मध्ययनम्.
गा३०-३३
व्याख्या-धनधान्यप्रेष्यवर्गेषु परिग्रहःस्वीकारस्तद्विवर्जन, सर्वे ये आरम्भा द्रव्योपार्जनार्थ व्यापारास्तत्परित्यागः२९ मूलम्-चउबिहेवि आहारे, राईभोअणवज्जणा । संनिहिसंचओ चेव, वजेअबो सुदुक्करं ॥३०॥ ___ व्याख्या-संनिधिख़्तादेरुचितकालातिक्रमेण स्थापनं, स चासौ सञ्चयश्च संनिधिसञ्चयः॥ ३० ॥ एवं व्रतषट्कदुष्करतोक्ता, अथ परीषहदुष्करतोच्यतेमूलम्-छहा तण्हा य सी उण्हं, दंसमसगवेअणा । अक्कोसा दुक्ख सिज्जा य, तणफासा जल्लमेव य ३१ तालणा तज्जणा चेव, वहबंधपरीसहा । दुक्खं भिक्खायरिया, जायणा य अलाभया ॥ ३२॥
व्याख्या-ताडना कराद्यैर्हननं, तर्जना अङ्गुलिभ्रमणादिरूपा, वधो लकुटादिप्रहारः, बन्धो मयूरवन्धादिस्तावेव परीषहौ वधबन्धपूरीषहौ, 'दुक्खंति' दुःखशब्दोऽसौ प्रत्येकं योज्यः, क्षुधादुःखमित्यादि 'जायणा यत्ति' चकारोऽनुक्तपरीषहसमुचयार्थः ॥ ३१ ॥ ३२॥ मूलम्-कावोआ जाइमा वित्ती, केसलोओ अ दारुणो। दुक्खं बंभवयं घोरं, धारेउं अमहप्पणा ३३ । व्याख्या-कपोताः पक्षिविशेषास्तेषामियं कापोती या इयं वृत्तिः, यथा हि ते नित्यं शंकिताः कणादिग्रहणे प्रवर्त्तन्ते, एवं मुनिरप्येषणादोषेभ्यः शङ्कमान एव भिक्षादौ प्रवर्त्तते । यच्चेह ब्रह्मचर्यस्य पुनर्दुर्धरत्वोक्तिस्तदस्यातिदुकरताज्ञप्त्यै । 'अमहप्पणत्ति' अमहात्मना सता ॥ ३३॥ उपसंहारमाह
॥३९५॥