________________
उत्तराध्ययनार्णव इव महार्णवः संसारस्तस्मात् , यतश्चैवमतोऽनुजानीत मां, प्रव्रजिष्यामि सकलदुःखापनोदाय व्रतं ग्रहीष्यामि, एकोनविंश ॥३९॥ | 'अम्मोत्ति' मातुरामंत्रणम् ॥१०॥ अथ कदाचित्पितरौ भोगैनिमंत्रयत इति तनिषेधार्थमाह
मध्ययनम् .
(१९) मूलम्-अम्मताय ! मए भोगा, भुत्ता विसफलोवमा । पच्छा कडुअविवागा, अणुबंधदुहावहा!॥११॥ लगा११-१३ BI व्याख्या-'विसफलोवमत्ति' विषमिति विषवृक्षस्तत्फलोपमाः तदुपमत्वं भावयति-पश्चात् परिभोगानन्तरं कटु
कविपाकाः, अनुबन्धदुःखावहा निरन्तरदुःखदायिनः ॥ ११ ॥ किश्चमूलम्-इमं सरीरं अणिचं, असुइ असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं!॥१२॥ ___ व्याख्या-'असुइत्ति' अशुचि खभावादेवापावनं, अशुचिभ्यां शुक्रशोणिताभ्यां सम्भवमुत्पन्नं अशुचिसंभवं, अशाश्वत आवासः प्रक्रमाजीवस्यावस्थानं यस्मिंस्तत्तथा, 'इणंति' इदं, दुःखहेतवः क्लेशा दुःखक्लेशा ज्वरादयो रोगास्तेषां भाजनम् ॥ १२ ॥ यतश्चैवमतः
॥३९॥ मूलम्-असासए सरीरंमि, रइं नोवलभामहं । पच्छा पुरा य चइअवे, फेणबुब्बुअसन्निभे!॥१३॥
व्याख्या-अशाश्वते शरीरे रतिं नोपलभेऽहं, पश्चाद्भुक्तभोगावस्थायां, पुरा वा अभुक्तभोगतायां त्यक्तव्य । अनेन |च कस्यामप्यवस्थायां मृत्योरनागमो नास्ति इति सूचितं, अत एव फेनबुदुदसन्निभे ॥ १३ ॥
4ACHAR