SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ S उत्तराध्ययन ॥४३२॥ १५ ECONOSECREASES कार्ये तत्रादिशद्भामा-रुक्मिण्याद्या निजाङ्गनाः !॥३०॥ तदा च कामिनः काम, वर्तयन्कामशासने ॥ विकारका द्वाविंशमरितां कार-स्कराणामपि शिक्षयन् ॥ ३१ ॥ मधुमत्तैमधुकरै-मधुरारवपूर्वकम् ॥ भुज्यमानोत्फुल्लपुष्प-स्तबकव्रततिब्रजः ध्ययनम् ॥३२॥ पिकानां पञ्चमोद्गीति-शिक्षणैककलागुरुः ॥ मलयानिलकलोल-लोलविरहिमानसः ॥ ३३ ॥ उत्साहिता (२२) नङ्गवीरो, जगजनविनिर्जये ॥ मधूत्सवः प्रववृते, विश्वोत्सवनिबन्धनम् ॥३४॥[चतुर्भिः कलापकम् ॥] तदा कृष्णोपरो- श्रीनेमिनाधेना-ऽवरोधे तस्य पारगः॥ऋतूचिताभिःक्रीडाभि-श्चिक्रीडाऽकामविक्रियः॥३३५॥ व्यतीतेऽय वसन्तत्तौ, ग्रीष्मर्तुः | थचरित्रम् ३३०-३४३ समवातरत् ॥ राज्ञः प्राज्ञ इवामात्यो, भानोस्तेजोऽभिवर्द्धयन् ॥ ३६॥ तत्रापि भगवान्सत्रा, सावरोधेन विष्णुना ॥ क्रीडागिरौ रैवतके, विजहार तदाग्रहात् ॥ ३७॥ जलक्रीडादिकाः क्रीडा-स्तत्र कृष्णोपरोधतः ॥ चकार विश्वा-12 लङ्कारो, निर्विकारो जगद्गुरुः ॥ ३८ ॥ रामा रामानुजस्याथ, प्राप्यावसरमन्यदा ॥ सप्रश्रयं सप्रणयं, सहासं चेति तं जगुः ॥ ३९ ॥ देवरादो देवराज-जित्वरं रूपमात्मनः ॥ वपुश्चेदं सदारोग्य-सौभाग्यादिगुणाश्चितम् ॥ ४०॥ शच्या अपि स्मरोन्माद-करमेतच्च यौवनम् ॥ अनुरूपवधूयोगा-सफलीकुरु धीनिधे!॥४१॥ [युग्मम् ] विना हि भोगान् विफलं, रूपाद्यमवकेशिवत् ॥ विना नारिं च के भोगाः ?, भोगरत्नं हि सुन्दरी ! ॥४२॥ भवेद्विना गनां नाङ्ग-शुश्रुपा मजनादिना ॥ अस्त्रीकस्य मनोभीष्ट, निःखस्येव व भोजनम् ? ॥४३॥ रत्नानीव विना खानि, ॥४३२॥ | १ भोगान् विना हि विफलं-इति "ध" पुस्तके प्रथमपादः ॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy