________________
उत्तराध्ययन ॥५२०॥
१२
१५
१८
२१
%%%*
धारणा तथा ऐकाग्र्यं जनयति, ऐकाग्र्यं जनयित्वा ज्ञानपर्यवान् विशिष्टविशिष्टतरश्रुततत्त्वावबोधरूपान् जनयति, तांश्च जनयित्वा सम्यक्त्वं विशोधयति, तत्त्वज्ञानस्य शुद्धत्वे तत्त्वविषयश्रद्धाया अपि शुद्धत्वभवनात्, अत एव मिथ्यात्वं निर्जरयति ॥ ५६ ॥ ५८ ॥
| मूलम् - वइसमाहारणायाए णं भंते ! जीवे किं जणयइ ? वइसमाहारणयाए णं वइसाहारणदंसणपज्जवे विसोहेइ, वइसाहारणदंसणपज्जवे विसोहित्ता सुलहबोहित्तं निवत्तेइ, दुल्लहबोहित्तं निजइ ॥ ५७ ॥ ५९ ॥
व्याख्या - वाक्समाधारणया स्वाध्याय एव वागूविनिवेशात्मिकया वाचां साधारणा वाक्साधारणा वाग्विषयाः प्रज्ञापनीया इत्यर्थः, ते चेह पदार्था एव, तद्विषयाश्च दर्शनपर्यवा अप्युपचारात्तथोक्ताः, ततश्च वाक्साधारणाश्च ते दशनपर्यवाश्च वाक्साधारणदर्शनपर्ययाः, प्रज्ञापनीयपदार्थविषयसम्यक्त्वविशेषा इत्यर्थः, तान् विशोधयति । द्रव्यानुयोगाभ्यासात्तद्विपयशङ्कादिमालिन्यापनयनेन विशुद्धान् करोति, शेषं स्पष्टम् ॥ ५७ ॥ ५९ ॥
| मूलम् — कायसमाहारणयाए णं भंते ! जीवे किं जणयइ ? काय समाधारणयाए णं चरित्पज्जवे विसोहेइ, चरित्तपज्जवे विसोहित्ता अहक्खायचरित्तं विसोहेइ, अहक्खायचरित्तं विसोहित्ता
एकोनत्रिंश मध्ययनम्.
(२९)
प्र ५७
॥५२०॥