________________
यस्तेषां साधनानि एकाग्रतादीनि तैर्युक्तोऽध्यात्मयोगसाधनयुक्तश्चापि भवति, विशिष्टवाग्गुप्तिरहितो हि न चित्तै-एकोनत्रिंश काग्रतादिभाग भवति ॥ ५४ ॥ ५६ ॥
मध्ययनम्.
प्र५५-५६ मलम्-कायगुत्तयाए णं भंते ! जीवे किं जणयइ ? कायगुत्तयाए णं संवरं जणयइ, संवरेणं काय
गुत्ते पुणो पावासवनिरोहं करेइ ॥ ५५ ॥ ५७ ॥ व्याख्या-कायगुप्ततया शुभयोगप्रवृत्त्यात्मककायगुप्तिरूपया संवरमशुभयोगनिरोधरूपं जनयति, संवरेण गम्यत्वादभ्यस्यमानेन कायगुप्तः पुनः सर्वथा निरुद्धकायिकव्यापारः पापाश्रवः पापकर्मोपादानं तन्निरोधं करोति ॥५५॥ ॥ ५७ ॥ गुप्तिभिश्च यथाक्रमं मनःसमाधारणादिसम्भव इति ता आहमूलम्-मणसमाहारणयाए णं भंते ! जीवे किं जणयइ ? मणसमाहारणयाए णं एगग्गं जणयइ,
एगग्गं जणइत्ता नाणपजवे जणयइ, नाणपज्जवे जणइत्ता सम्मत्तं विसोहेइ, मिच्छत्तं
विनिजरेइ ॥ ५६ ॥ ५८॥ व्याख्या--मनसः समिति सम्यक् आङिति आगमोक्तभावाभिव्यात्या या धारणा व्यवस्थापना सा मनःसमा