________________
उत्तराध्ययन ॥४६२॥
व्याख्या-धम्मेत्यादि-धर्मशिक्षायै धर्माभ्यासनिमित्तं कन्धकमिव जात्याश्चमिव निगृह्णामि, दुष्टाश्वोऽपि निग्रहण
त्रयोविंशयोग्यः कन्थककल्प एवेति भाव इति सूत्रपञ्चकार्थः ॥ ५८॥
मध्ययनम्. __ मूलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो। ____ अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा!॥ ५९॥
गा५९-६२ व्याख्या-[प्राग्वत् ] ॥ ५९॥ मलम-कुप्पहा बहवो लोए, जेहिं नासंति जंतणो अद्धाणे कह वहतो. तंन नस्ससि गोअमा?६०॥
व्याख्या-कुपथा उन्मार्गा बहवो लोके यैः कुपथैनश्यन्ति सन्मार्गाश्यन्ति जन्तवः, ततश्चाध्वनि प्रस्तावा|त्सन्मार्गे 'कहत्ति' कथं वर्तमानस्त्वं न नश्यसि ? न सत्पथाच्यवसे ? हे गौतम ! ॥ ६॥ गौतमः प्राहमूलम्-जे अमग्गेण गच्छंति, जे अ उमग्गपहिआ।ते सवे विइआ मज्झं, तो न नस्सामहं मुणी ! ॥६१॥18 __ व्याख्या-ये च मार्गेण गच्छन्ति ये चोन्मार्गप्रस्थिताः ते सर्वे विदिता मम, न चामी मार्गोन्मार्गज्ञानं विना| ज्ञायन्ते । ततो मार्गोन्मार्गज्ञानान्न नश्याम्यहं मुने!॥ ६१॥ मूलम्-मग्गे अइति के वुत्ते, केसी गोअममब्बवी । तओ केसी बुवंतं तु, गोअमो इणमब्बवी ॥६२॥ 8॥४६२॥ __ व्याख्या-'मग्गे अत्ति' मार्गश्चशब्दादुन्मार्गाश्च ॥ ६२ ॥
२४