SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ त्रयोविंशमध्ययनम्. गा५४-५८ SARASHTRA मूलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो। अन्नोवि संसओ मझं, तं मे कहसु गोअमा ! ॥ ५४ ॥ व्याख्या-[प्राग्वत् ] ॥ ५४॥ मूलम्-अयं साहसिओ भीमो, दुदृस्सो परिधावइ।जंसि गोअममारूढो, कहं तेण न हीरसि ? ॥ ५५॥ व्याख्या-अयं प्रत्यक्षः, सहसा अविमृश्य प्रवर्तत इति साहसिको भीमो दुष्टाश्वः परिधावति, 'जंसित्ति' यस्मिन् हे गौतम ! त्वं आरूढः, कथं तेन न हियसे नोन्मार्ग नीयसे ? ॥ ५५ ॥ गौतमः प्राह__ मूलम्-पहावंतं निगिण्हामि, सुअरस्सीसमाहितं । न मे गच्छइ उम्मग्गं, मग्गं च पडिवज्जइ ॥५६॥ व्याख्या-प्रधावन्तं उन्मार्गाभिमुखं गच्छन्तं निगृह्णामि श्रुतरश्मिसमाहितं आगमरज्जुनिबद्धं, ततो न मे दुष्टाश्वो गच्छत्युन्मार्ग, मार्ग च प्रतिपद्यते ॥ ५६ ॥ मूलम्-आसे अ इति के वुत्ते, केसी गोअममब्बवी । केसीमेवंबुवंतं तु, गोअमो इणमब्बवी ॥५७॥ व्याख्या-[प्राग्वत् ] ॥ ५७ ॥ मूलम्-गणो साहसिओ भीमो, दुटुस्सो परिधाव। तं सम्मं निगिण्हामि,धम्मसिक्खाइ कंथगं ५८
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy