SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन SARAISALCOHOLESALEM मूलम्-महामेहप्पसूआओ, गिज्झ वारि जलोत्तमं । सिंचामि सययं ते उ, सित्ता नो अदहति मे॥५१॥ त्रयोविंश मध्ययनम्. __ व्याख्या-महामेघप्रसूतात् श्रोतस इति गम्यते, 'गिज्झत्ति' गृहीत्वा वारि जलं, जलोत्तमं शेषजलप्रधानं, सिञ्चामि विध्यापयामि सततं ते उत्ति' तानग्नीन् , सिक्तास्तु ते 'नो अत्ति' नैव दहन्ति माम् ॥५१॥ गा५१-५३ मूलम्-अग्गी अ इइ के वुत्ते, केसी गोअममब्बवी। तओ केसी बुवंतं तु, गोअमो इणमब्बवी ॥ ५२ ॥ व्याख्या-अग्निप्रश्नश्चायं महामेघादिप्रश्नोपलक्षणम् ॥५२॥ मूलम्—कसाया अग्गिणो वुत्ता, सुअसीलतओ जलं।सुअधाराभिहया संता, भिन्ना हुन डहंति मे ॥५३ है। व्याख्या-कषाया अग्नयः परितापकतया शोषकतया चोक्ता जिनैः । श्रुतं च उपचारात् कषायोपशमहेतवः || श्रुतान्तर्गता उपदेशाः, शीलं च महाव्रतरूपं, तपश्च प्रतीतं, श्रुतशीलतपः इति समाहारः जलं वारि । अस्य चोपल ॥४६॥ क्षणत्वान्महामेघो जगदानन्दकतया तीर्थकरः।श्रोतस्तु तत उत्पन्नः आगमः। उक्तमेवार्थमुपसंहरन्नाह-'सुअत्ति'श्रुतस्य उपलक्षणत्वात् शीलतपसोश्च धारा इव धारास्तत्परिभावनादिरूपास्ताभिरभिहताः श्रुतधाराभिहताः सन्तः प्रक्रमादुक्तरूपा अग्नयो भिन्ना विदारिता धाराभिघातेन लवमात्रीकृताः, हुः पूर्ती, नदहन्ति मामिति सूत्रपञ्चकार्थः ॥५३॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy