SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ योविंशमध्ययनम्. ४७५० को यस्याः सा तात्रष्णा, भीमा भयमा तमुद्धित्तु जहानाय । AASHARASICENSE मूलम्-लया य इति का वुत्ता, केसी गोअममब्बवी । केसीमेवं बुवंतंतु, गोअमो इणमब्बवी ॥४७॥ व्याख्या-[प्राग्वत् ] ॥४७॥ मूलम्-भवतण्हा लया वुत्ता, भीमा भीमफलोदया। तमुद्धित्तु जहानायं, विहरामि महामुणी!॥४८॥ __ व्याख्या-भवे तृष्णा लोभो भवतृष्णा, भीमा भयदा खरूपतः, भीमो दुःखहेतुत्वेन फलानां अर्थात् क्लिष्टकमणामुदयो विपाको यस्याः सा तथेति सूत्रपञ्चकार्थः ॥४८॥ मूलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अण्णोवि संसओ मज्झं, तं मे कहसु गोअमा! ॥ ४९ ॥ __ व्याख्या-[प्राग्वत् ] ॥ ४९ ॥ मूलम्-संपज्जलिआ घोरा, अग्गी चिहइ गोअमा! जे डहंति सरीरत्था, कहं विज्झाविआ तुमे? ॥५०॥ ___ व्याख्या-समन्तात्प्रकर्षेण ज्वलिताः सम्प्रज्वलिताः, अत एव घोराः 'अग्गित्ति' अग्नयः 'चिट्ठइत्ति' | तिष्ठन्ति, ये दहन्तीव दहन्ति परितापकारित्वाच्छरीरस्था न बहिर्वर्तिनः । कथं ते विध्यापितास्त्वया ? ॥५०॥ दागौतमः प्राह
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy