________________
योविंशमध्ययनम्. ४७५०
को यस्याः सा तात्रष्णा, भीमा भयमा तमुद्धित्तु जहानाय ।
AASHARASICENSE
मूलम्-लया य इति का वुत्ता, केसी गोअममब्बवी । केसीमेवं बुवंतंतु, गोअमो इणमब्बवी ॥४७॥
व्याख्या-[प्राग्वत् ] ॥४७॥ मूलम्-भवतण्हा लया वुत्ता, भीमा भीमफलोदया। तमुद्धित्तु जहानायं, विहरामि महामुणी!॥४८॥ __ व्याख्या-भवे तृष्णा लोभो भवतृष्णा, भीमा भयदा खरूपतः, भीमो दुःखहेतुत्वेन फलानां अर्थात् क्लिष्टकमणामुदयो विपाको यस्याः सा तथेति सूत्रपञ्चकार्थः ॥४८॥
मूलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो ।
अण्णोवि संसओ मज्झं, तं मे कहसु गोअमा! ॥ ४९ ॥ __ व्याख्या-[प्राग्वत् ] ॥ ४९ ॥ मूलम्-संपज्जलिआ घोरा, अग्गी चिहइ गोअमा! जे डहंति सरीरत्था, कहं विज्झाविआ तुमे? ॥५०॥ ___ व्याख्या-समन्तात्प्रकर्षेण ज्वलिताः सम्प्रज्वलिताः, अत एव घोराः 'अग्गित्ति' अग्नयः 'चिट्ठइत्ति' | तिष्ठन्ति, ये दहन्तीव दहन्ति परितापकारित्वाच्छरीरस्था न बहिर्वर्तिनः । कथं ते विध्यापितास्त्वया ? ॥५०॥ दागौतमः प्राह