SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ त्रयोविंशमध्ययनम्. (२३ गा४४-४६ उत्तराध्ययन व्याख्या-रागद्वेषादयः, आदिशब्दान्मोहादिपरिग्रहः, तीव्रा गाढाः तथा 'नेहत्ति' स्नेहाः पुत्रादिसम्बन्धास्ते ॥४६०॥ पाशा इव पारवश्यहेतुतया पाशा इत्युक्ताः । अतिगाढत्वाच रागान्तर्गतत्वेऽपि स्नेहानां पृथकथनं । भयङ्कराः अनर्थकारित्वात् । यथाक्रम क्रमो यतिविहित आचारस्तदनतिक्रमेणेति सूत्रपञ्चकार्थः॥ ४३ ॥ मूलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो। अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ॥ ४४ ॥ व्याख्या-[प्राग्वत् ] ॥४४॥ मूलम्-अंतोहिअय संभूआ, लया चिदृइ गोअमा!। फलेइ विसभक्खीणं, सा उ उद्धरिआ कहं?४५॥! ___ व्याख्या-अन्तर्हृदयं मनोमध्ये सम्भूता उत्पन्ना लता तिष्ठत्यास्ते, हे गौतम ! फलति 'विसभक्खीणंति' आर्षत्वाद्विषवद्भक्ष्यन्ते इति विषभक्ष्याणि पर्यन्तदारुणतया विषोपमानि फलानि । सा तु सा पुनः उद्धृता उन्मूलिता कथं ? त्वयेति शेषः ॥४५॥ गौतमः प्राहहामूलम्-तं लयं सवसो छित्ता, उद्धरित्तु समूलिअं। विहरामि जहानायं, मुक्कोमि विसभक्खणं॥४६॥ व्याख्या-तां लतां सबसोत्ति' सर्वां छित्त्वा, उद्धृत्योन्मूल्य समूलिकां रागद्वेषादिमूलयुतां, मुक्तोऽस्मि 'विसभक्खणंति' विषभक्षणात् विषफलाहारोपमात् क्लिष्टकर्मणः ॥ ४६॥ *RARISOS%2094D FACA-SAMACHAEOLORSCORGAM ॥४६०॥ २४ %*G***
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy