SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ जेन तजये फलमाह-तानुक्तरूपान् शत्रून् जित्वा यथान्यायं यथोक्तनीया विहराम्यहं तन्मध्येऽपि तिष्ठन्नप्रतिवद्ध |त्रयोविंशविहारितयेति शेषः, मुने ! इति केश्यामंत्रणमिति सूत्रपंचकार्थः ॥ ३८ ॥ एवं गौतमेनोक्ते केशी प्राह मध्ययनम्. मूलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो।अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा!३९/ 3 गा३९-४३ व्याख्या-प्राग्वत् ॥ ३९ ॥ मूलम्-दीसंति बहवो लोए, पासबद्धा सरीरिणो। मुक्कपासो लहूभूओ, कहं तं विहरसी ? मुणी ! ॥४०॥ ___ व्याख्या-'लहूभूओत्ति' लघुर्वायुः स इव भूतो जातो लघूभूतः, सर्वत्राप्रतिबद्धत्वात् ॥ ४० ॥ गौतमः प्राहमूलम्-ते पासे सबसो छित्ता, निहंतूण उवायओ । मुक्कपासो लहूभूओ, विहरामि अहं मुणी ! ॥४१॥ __व्याख्या-'सबसोत्ति' सूत्रत्वात् सर्वान् छित्त्वा, निहत्य पुनर्बन्धाभावेन विनाश्य, कथमुपायतः सद्भूतभावनाभ्यासरूपात् ॥४१॥ मूलम्-पासा य इति के वुत्ता, केसी गोअममब्बवी । तओ केसी बुवंतंतु, गोअमो इणमब्बवी ॥४२॥ __ व्याख्या-पाशाश्च पाशशब्दवाच्याः के 'वुत्तत्ति' उक्ताः ॥४२॥ मूलम्-रागदोसादओ तिवा, नेहपासा भयंकरा। ते छिंदित्तु जहाणायं, विहरामि जहक्कम ॥ ४३॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy