________________
त्रयोविंशमध्ययनम्. गा ६३-६६
मलम-कुप्पावयणपासंडी, सवे उम्मग्गपडिआ। सम्मग्गं तु जिणक्खायं, एस मग्गे हि उत्तमे॥३॥
व्याख्या-कुप्रवचनपापण्डिनः कपिलादिदर्शनदर्शनिनः सर्वे उन्मार्गप्रस्थिताः, अनेन कुप्रवचनानि कुपथा इत्युक्तं । सन्मार्ग तु सत्पथं पुनर्जानीयादिति शेषः, जिनाख्यातं धर्ममिति गम्यं, कुत इत्याह-एप मागर्गो हि यस्मादुत्तमोऽन्यमार्गेभ्यः प्रकृष्ट इति सूत्रपञ्चकार्थः ॥ ६३॥
मूलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो।
___ अन्नोवि संसओ मज्झं, तं में कहसु गोअमा! ॥ ६४ ॥ व्याख्या-[प्राग्वत् ] ॥ ६४ ॥ मूलम्-महाउदगवेगेणं, वुज्झमाणाण पाणिणं । सरणं गई पइट्ठा य, दीवं कं मन्नसी मुणी !॥६५॥
व्याख्या-'वुज्झमाणाणत्ति' वाह्यमानानां नीयमानानां प्राणिनां शरणं तन्निवारणक्षम अत एव गम्यमानत्वाद्गति तत एव प्रतिष्ठां च स्थिरावस्थानहेतुं द्वीपं कं मन्यसे ? मुने ! ॥ ६५ ॥ गौतमः प्राह-- मूलम्-अस्थि एगो महादीवो, वारिमझें महालओ।महाउदगवेगस्स, गति तत्थ न विजई ॥६६॥ व्याख्या-'महालओत्ति' उच्चस्त्वेन विस्तीर्णत्वेन च महान् महोदकवेगस्य गतिर्गमनं तत्र न विद्यते ॥६६॥