________________
२५
उत्तराध्ययन ई मूलम्-दीवे अइइ के वुत्ते, केसी गोअममब्बवी । केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ॥६७॥
त्रयोविंश॥४६३॥
मध्ययनम्. | व्याख्या-द्वीपप्रश्नश्वायमुदकवेगप्रश्नोपलक्षणम् ॥ ६७ ॥
मूलम्-जरामरणवेगेणं, बुज्झमाणाण पाणिणं । धम्मो दीवो पइट्टा य, गई सरणमुत्तमं ॥ ६८॥ सागा ६७-७१ ४ व्याख्या--जरामरणे एव वेगो रयः प्रक्रमादुदकस्य तेन, धर्मः श्रुतधर्मादिः, स हि भवोदधिस्थितोऽपि मुक्ति-| | हेतुत्वेन न जरामरणवेगस्य गम्य इति सूत्रपञ्चकार्थः ॥ ६८॥
मूलम्-साहु गोअम! पण्णा ते, छिन्नो मे संसओ इमो।अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा!| ___ व्याख्या--[प्राग्वत् ] ॥ ६९॥ मुलम्-अण्णवंसि महोहसि. नावा विप्परिधावड। जंसि गोअममारूढो, कहं पारं गमिस्ससि ॥७०॥
व्याख्या-अर्णवे समुद्रे महौधे महाप्रवाहे नौर्विपरिधावति विशेषेण समन्ताद्गच्छति, 'जंसित्ति' यस्यां नावि हे गौतम ! त्वमारूढः, ततः कथं त्वं पारं परतीरं गमिष्यसि ? ॥ ७० ॥ गौतमः प्राह--
॥४६३॥ मूलम्-जा उ अस्लाविणी नावा, न सा पारस्स गामिणी ।
जा निरस्साविणी नावा, सा उ पारस्स गामिणी ॥ ७१॥