SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ m om व्याख्या--'जा उत्ति' तुः पूत्तौं, या आश्राविणी जलसंग्राहिणी नौः, न सा पारस्य समुद्रपर्यन्तस्य गामिनी । या त्रयोविंशपुनर्निराश्राविणी जलागमरहिता नौः, सा तु पारस्य गामिनी । ततोऽहं निराश्राविणी नावमारूढः पारगामी भवि-|| मध्ययनम्. गा ७२-७४ ष्यामि इति भावः ॥७१ ॥ मूलम्-नावा अ इति का वुत्ता, केसी गोअममब्बवी। केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ॥७२॥ व्याख्या-नावस्तरणत्वात्तरिता तार्य च पृष्टमेवातस्तथैवोत्तरमाह ॥ ७२ ॥ मूलम् –सरीरमाहु नावत्ति, जीवो वुच्चति नाविओ। संसारो अण्णवो वुत्तो, जंतरंति महेसिणो॥७३॥3 __व्याख्या-शरीरमाहुनौरिति, तस्यैव निरुद्धाश्रवद्वारस्य रत्नत्रयाराधनहेतुत्वेन भवाब्धितारकत्वात् । जीवः प्रोच्यते नाविकः, स एव भवाब्धिं तरतीति । संसारोऽर्णव उक्तस्तत्त्वतस्तस्यैव पारावारवदपारस्य तार्यत्वादिति सूत्रपञ्चकार्थः ॥७३॥ मूलम्- साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो। अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा! ॥ ७४ ॥ __ व्याख्या-[प्राग्वत् ] ॥ ७४ ॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy