________________
उत्तराध्ययन । मूलम्-अंधयारे तमे घोरे, चिट्ठति पाणिणो बह।को करिस्सति उज्जोअं, सबलोअम्मि पाणिणं? ७५ त्रियोविंश॥४६४॥
मध्ययनम्. व्याख्या--अन्धमिव जनं करोतीति अन्धकारं तस्मिन् तमसि प्रतीते ॥ ७५॥ गौतमः प्राह--
(२३) मूलम्-उग्गओ विमलो भाणू, सबलोअप्पहंकरो। सो करिस्सति उज्जोअं, सबलोअंमि पाणिणं॥७६॥ गा७५-८०
व्याख्या--'सबलोअ'इत्यादि-सर्वलोकप्रभङ्करः सर्वलोकप्रकाशकरः ॥ ७६ ॥ मूलम्-भाणू अ इइ के वुत्ते, केसी गोअममब्बवी । केसीमेवं बुवंतं तु गोअमो इणमब्बवी ॥ ७७ ॥ __व्याख्या--[प्राग्वत् ] ॥ ७७॥ मूलम्-उग्गओ खीणसंसारो, सवण्णू जिणभक्खरो। सो करिस्सइ उज्जोअं, सबलोअंमि पाणिणं७८॥ __ व्याख्या-'जिणभक्खरोत्ति' जिनभास्करः, ‘उज्जोअंति' उद्योतं मोहतमोहरणेन सर्ववस्तुप्रकाशनमिति सूत्रपञ्चकार्थः ॥ ७८ ॥ मूलम्-साहु गोअम! पण्णा ते,छिन्नो मे संसओइमो।अन्नोवि संसओ मझ,तं मे कहसु गोअमा!७९
व्याख्या-[प्राग्वत् ] ॥ ७९ ॥ मूलम्-सारीरमाणसे दुक्खे, वज्झमाणाण पाणिणं । खेमं सिवमणाबाह, ठाणं किं मन्नसी ? मुणी ! ८०
॥४६४॥