SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ त्रयोविंशमध्ययनम्, गा८१-८४ व्याख्या-शारीरमानसैर्दुःखैर्वाध्यमानानां पीड्यमानानांप्राणिनां, क्षेमं ग्याधिविरहात् , शिवं सर्वोपद्रवाभावात् , अनाबाधं खाभाविकबाध्यापगमात्, स्थानमाश्रयं किं मन्यसेऽवबुध्यसे ? हे मुने ! ॥ ८॥ गौतमः प्राहमूलम्-अस्थि एगं धुवं ठाणं, लोगग्गंमि दुरारुहं । जत्थ नत्थि जरामनू, वाहिणो वेअणा तहा८१॥ ___ व्याख्या-'दुरारुहंति' दुःखेनारुह्यते इति दुरारोहं । वेदनाः शारीरमानसदुःखानुभवरूपाः। ततश्च व्याध्यभावेन क्षेमत्वं, जरामरणाभावेन शिवत्वं, वेदनाभावेन चानाबाधत्वं, तस्येति ॥ ८१॥ मूलम्-ठाणे अ इइ के वुत्ते, केसी गोअममब्बवी। केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ॥२॥ व्याख्या-[प्राग्वत् ] ॥ ८२ ॥ मूलम्-निवाणंति अबाहंति, सिद्धिलोगग्गमेव य । खेमं सिवमणाबाहं, जं चरति महेसिणो ॥८॥ व्याख्या-निवाणंति' इतिशब्दः खरूपपरामर्शको यत्रापि नास्ति तत्राप्यध्याहार्यः। ततो निर्वाणमिति, अवाधमिति, सिद्धिरिति, लोकाप्रमिति यदुच्यते इति शेषः । एवः पृत्तौं, चः समुच्चये, क्षेमं शिवमनाबाधमिति प्राग्वत् यचरन्ति गच्छन्ति महर्षयः ॥८३॥ मूलम्-तं ठाणं सासर्यवासं, लोअग्गंमि दुरारुहं । जं संपत्ता न सोअंति, भवोहंतकरा मुणी ॥८४॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy