________________
त्रयोविंशमध्ययनम्, गा८१-८४
व्याख्या-शारीरमानसैर्दुःखैर्वाध्यमानानां पीड्यमानानांप्राणिनां, क्षेमं ग्याधिविरहात् , शिवं सर्वोपद्रवाभावात् , अनाबाधं खाभाविकबाध्यापगमात्, स्थानमाश्रयं किं मन्यसेऽवबुध्यसे ? हे मुने ! ॥ ८॥ गौतमः प्राहमूलम्-अस्थि एगं धुवं ठाणं, लोगग्गंमि दुरारुहं । जत्थ नत्थि जरामनू, वाहिणो वेअणा तहा८१॥ ___ व्याख्या-'दुरारुहंति' दुःखेनारुह्यते इति दुरारोहं । वेदनाः शारीरमानसदुःखानुभवरूपाः। ततश्च व्याध्यभावेन क्षेमत्वं, जरामरणाभावेन शिवत्वं, वेदनाभावेन चानाबाधत्वं, तस्येति ॥ ८१॥ मूलम्-ठाणे अ इइ के वुत्ते, केसी गोअममब्बवी। केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ॥२॥
व्याख्या-[प्राग्वत् ] ॥ ८२ ॥ मूलम्-निवाणंति अबाहंति, सिद्धिलोगग्गमेव य । खेमं सिवमणाबाहं, जं चरति महेसिणो ॥८॥
व्याख्या-निवाणंति' इतिशब्दः खरूपपरामर्शको यत्रापि नास्ति तत्राप्यध्याहार्यः। ततो निर्वाणमिति, अवाधमिति, सिद्धिरिति, लोकाप्रमिति यदुच्यते इति शेषः । एवः पृत्तौं, चः समुच्चये, क्षेमं शिवमनाबाधमिति प्राग्वत् यचरन्ति गच्छन्ति महर्षयः ॥८३॥ मूलम्-तं ठाणं सासर्यवासं, लोअग्गंमि दुरारुहं । जं संपत्ता न सोअंति, भवोहंतकरा मुणी ॥८४॥