SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥५४२॥ SUARA ANIOSAKRAMAICA दावा स्थानादि कुर्वन् ॥ १७ ॥ साण्डे त्रसजीवान्विते बीजहरितावश्यायोत्तिङ्गपनकाम्बुमत्तिकामर्कटसन्तानसहिते एकत्रिंशविष्टरादौ स्थानादि कुर्वाणः ॥ १८ ॥ उपेत्य कन्दमूलपुष्पफलवीजहरितानि भुआनः ॥ १९ ॥ वर्षमध्ये दश दकले दामध्ययनम्. (३१) पान् मातृस्थानानि च कुर्वन् ॥ २० ॥ उपेत्य सचित्तजलार्द्रहस्तद/भाजनादिनाशनादि गृहीत्वा भुजानः ॥२१॥ गा१६-१७ द्वाविंशतौ परीपहेषु पूर्वोक्तेषु यो भिक्षुर्यतते परिहारसहनादिभिः ॥ १५॥ मूलम् तेवीसइ सूअगडे, रूवाहिएसु सुरेसु य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१६॥ ___ व्याख्या--त्रयोविंशत्यध्ययनयोगात् त्रयोविंशति तच तत्सूत्रकृतं च त्रयोविंशतिसूत्रकृतं, प्रयोविंशतिः सूत्रकृताध्ययनानि चामूनि-"पुंडरीय १ किरिअठाणं २, आहारपरिण्ण ३ अपच्चक्खाणकिरिआ ४ य । अणगार ५ अद्द ६ नालंद ७, सोलसाई च तेवीसं ॥१॥" अत्र 'सोलसाइंति' षोडश च समयादीनि पूर्वोक्तानीति त्रयोविंशतिः । तथा रूपमेकस्तदधिकेषु प्रक्रमात् सूत्रकृताध्ययनेभ्यः सुरेषु च भवनपतिव्यन्तरज्योतिष्कवैमानिकरूपेषु यथाक्रम दशाष्टपञ्चैकविधेषु यो भिक्षुर्यतते यथावत्प्ररूपणादिना ॥ १६ ॥ मूलम्-पणवीसभावणाहिं, उद्देसेसु दसाइणं । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१७॥ व्याख्या--पंचविंशती 'भावणाहिति' भावनासु महाव्रतविषयासु, उक्तं हि-“पणवीसं भावणाओ पण्णत्ताओ EASAASAASAASAASAASAS २४ ॥५४२॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy