SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ A पादाप्रमार्जनम् ॥ १५॥ विकालेपि महच्छब्दकरणम् ॥ १६॥ कलहकरणम् ॥ १७॥ झंझो गणभेदस्तत्करणम् एकत्रिंश॥ १८ ॥ सूर्योदयादारभ्यास्तंयावद्भोजनम् ॥ १९ ॥ एषणासमितेरपालनम् ॥ २०॥ एषु यो भिक्षुर्यतते मध्ययनम्. पालनज्ञानत्यागैः ॥ १४ ॥ गा १५ मूलम्-इक्कवीसाए सबलेसु, बावीसाए परीसहे । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले १५ | व्याख्या-एकविंशतौ शबलयन्ति कर्बुरीकुर्वन्ति चारित्रमिति शवलाः क्रियाविशेषास्तेषु, ते चामी-हस्तकर्म : कुर्वन् शबलः, अत्र क्रियाक्रियावतोः कथञ्चिदभेदाभ्युपगमादेवमुच्यते, एवं सर्वत्र ॥१॥ अतिक्रमव्यतिक्रमाति| चारैमथुनं सेवमानः ॥२॥रात्रौ भुआनः ॥३॥ आधाकर्म ४ राजपिण्ड ५ क्रीत ६ प्रामित्या ७ भ्याहृता ८ च्छेद्यानि ९ भुजानः, तत्र प्रामित्यमुद्धारकगृहीतं, अभ्याहृतं स्वपरग्रामादेरानीतं, आच्छेद्यमुद्दाल्य गृहीतम् । प्रत्याख्यातभिक्षां भुञ्जानः ॥१०॥ षण्मासान्तर्गणागणं संक्रामन् ॥११॥ मासान्तस्त्रीन् दकलेपान् कुर्वाणः, तत्रार्द्धजहादच्ने पयस्यऽवगाह्यमाने संघट्टः, नाभिद्वयसे पयसि तु लेपः, नाभेरुपरि तु जले प्राप्ते लेपोपरि कथ्यते । तथा मासान्तस्त्रीण्यपराधप्रच्छादनरूपाणि मायास्थानानि कुर्वन् ॥ १२ ॥ उपेत्य प्राणातिपातं कुर्वन् ॥ १३ ॥ उपेत्य मृषा वदन् ॥ १४ ॥ उपेत्यादत्तमाददानः ॥१५॥ अव्यवधानायां सचित्तपृथव्यां ऊर्भावस्थानशयनोपवेशनानि कुर्वन् ॥ १६ ॥ एवं-संस्निग्धायां सचित्तरजोव्यासायां च भुवि सचित्तशिलादौ घुणादिजीवावासे काष्ठादी HASRAHASRANABRAHARSA
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy