________________
उत्तराध्ययन ॥५८॥
मूलम् तम्हा एआण लेसाणं, अणुभागे विआणिआ ।
चतुस्त्रिंशअप्पसत्था उ वजित्ता, पसत्था उ अहिडिज्जासित्ति बेमि ॥ ६१॥
मध्ययनम्.
का (३४) व्याख्या--यस्मादेता अप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवः तस्मादेतासां लेश्यानामनुभावं उक्तरूपं विज्ञाय अप्रशस्ता वर्जयित्वा प्रशस्ता अधितिष्ठेद्भावप्रतिपत्त्याश्रयेन्मुनिरिति शेषः, उभयत्रापि तुः पूत्तौं इति सूत्रार्थः४ ॥ ६१॥ इति ब्रवीमीति प्राग्वत् ॥
गा ६१
AMRIKACHIKALIK Ki KKE KEXXXK AXXXKAHIKXKCHIKANEKOLHAREKARS Pइति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय। श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुस्त्रिंशत्तममध्ययनं सम्पूर्णम् ॥ ३४ ॥
४॥५८१॥