SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ॥३४८॥ १५ अष्टादशमध्ययनम् (१८) सनत्कुमारचक्रिकथा २२६-२३९ व्याधयो व्याधा, इवणं वाधयन्ति यम् ॥ २२६ ॥ भीता इवामयेभ्यो ये, नष्टा रूपादयो गुणाः ॥ भीरुभृत्यैरिवो शः, कथं माद्यति तैः सुधीः ? ॥ २२७ ॥ सरोषा इव ये यान्ति, सेव्यमाना अपि क्षणात् ॥ भोगेषु तेषु को नाम, प्रतिवन्धः सुमेधसाम् ? ॥ २२८ ॥ यतो गुणाः प्रणश्यन्ति वैराग्यविनयादयः ॥ परिग्रहे ग्रह इवा-ऽऽग्रहः कस्तत्र | धीमताम् ? ॥ २२९ ॥ तन्ममत्वं शरीरादे-रद्य श्वो वा विनाशिनः॥विहाय शाश्वतसुख-प्रदायि व्रतमाददे ॥२३०॥ ध्यात्वेति नन्दनं न्यस्य, राज्ये प्राज्यमतिनृपः ॥ विनयन्धरसूरीणा-मन्तिके व्रतमग्रहीत् ॥ २३१॥ ततः सर्वाणि रत्नानि, सर्वा राज्यो नृपाः समे॥ निखिला निधयो यक्षाः, सैन्याःप्रकृतयस्तथा ॥२३२॥ गाढानुरागात्तत्पृष्ठे, षण्मासी यावदभ्रमन् ॥ प्रभो ! विनाऽपराधं नः, किं जहासीति वादिनः ॥ २३३॥ [युग्मम्] सिंहावलोकितेनाऽपि, नापश्यत्संयतस्तु तान् ॥ ततो नत्वोनसत्त्वं तं, ययुस्ते खखमास्पदम् ॥ २३४ ॥ मुनिस्तु षष्ठतपसः, पारणे गोचरं गतः ॥ चीनकानमजातक-युक्तं सम्प्राप्य भुक्तवान् ॥ २३५ ॥ भूयो भूयोऽपि षष्ठान्ते, पारणं सोऽतनोत्तथा ॥ ततो ववृघिरे तस्य, रोगा नीरादिवाकुराः ॥२३६॥ कंडूः कुक्षिंशोः पीडे, कास-श्वास-ज्वराऽरुंचीः ॥ इति सप्तामयान् सेहे, सप्त वर्षशतानि सः ॥२३७॥ तस्यैवं सहमानस्य, सर्वानपि परीपहान् ॥ प्रकुर्वतस्तपस्तीनं, वार्त्तवार्तामकुर्वतः॥२३८॥ मलामशिकृन्मूत्र-सर्वोषध्यः कफौपधिः ॥ संभिन्नश्रोतोऽभिधा चे-त्यभूवन् सप्त लब्धयः॥ २३९ ॥ [युग्मम् ] १ सुखवार्ताम् ॥ ANGACANCLASCANCSC ॥३४८॥ 456
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy