________________
उत्तराध्ययन ॥५३९॥
SAGAR
॥
(३१)
नवरं तु। उक्कडु लगंडसाई, दंडाययओ व ठाएजा"। उत्कटुको भूमावन्यस्तपुततयोपविष्टः,'लगंडे' दुःस्थितं काष्ठं तद्व- |एकत्रिंशच्छेते यः स गण्डशायी शीर्षपाणिभिरेव स्पृष्टभूभागो न पृष्ठेन, दण्डवदायतो दी? दण्डायतः, वा विकल्पार्थः,
है. मध्ययनम्. स्थित्वा दिव्याधुपसर्गान् सहते इति शेषः ॥ ११॥ “तच्चावि एरिसच्चिअ, नवरं ठाणं तु तस्स गोदोही । वीरासणमहवावी, ठाइजा अंबखुजो वा” । तिष्ठेदाम्रकुनो वा आम्रफलवद्वक्राकारणावस्थित इत्यर्थः ॥ १२ ॥ एमेव अहोराई, छटुंभत्तं अपाणगं नवरं । गामनगराण बहिआ, वग्घारिअपाणिए ठाणं ।” एवं पूर्वोक्तनीत्या 'वग्घारिअपाणिएत्ति' प्रलम्बितभुजस्य स्थानं भवति, अहोरात्रिकी प्रतिमा दिनत्रयेण याति, अहोरात्रान्ते षष्ठभक्तकरणात् ॥ १३ ॥ “एमेव एगराई, अहमभत्तेण ठाण बाहिरओ। ईसिंपन्भारगए, अणिमिसनयणेगदिट्ठीए" । अहोरात्रि| कीवदेकरात्रिकी अपानाष्टमभक्तेन यत्स्थानं कायोत्सर्गस्तत्क बहिष्ठादामादेस्तिष्ठतीति योगः, ईषत्प्राग्भारगत ईषदवनतो नद्यादिदुस्तटीस्थितो वाऽसौ स्यात्, अनिमीषनेत्र एकपुद्गलन्यस्तदृष्टिः ॥ १४ ॥ “साह१ दोवि पाए, वग्घारियपाणि ठायए ठाणं । वग्घारियलंबिभुओ, सेस दसासु जहा भणि" । संहृत्य चतुरङ्गुलान्तरं कृत्वेत्यर्थः वाघारितपाणिः प्रलम्बितभुजस्तिष्ठति स्थानं कायावस्थानविशेष, इयं प्रतिमाऽहोरात्रानन्तरमष्टमकरणाचतूरात्रिंदिव
॥५३९॥ माना स्यात् , अस्थाश्च सम्यक् पारङ्गतोऽवधिमनःपर्यायकेवलज्ञानानामन्यतमां लब्धिं प्राप्नोति इति, शेषं दशाश्रुत-15 स्कन्धानुसारेण ज्ञेयं । यो भिक्षुर्यतते यथावत्परिज्ञानोपदेशादिभिः ॥ ११ ॥
ॐ