________________
उत्तराध्ययन
॥ ३२२ ॥
१५
१८
२१
२४
मूलम् -नो अइमायाए पाणभोअणं आहारइत्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरिआहनिग्गंथस्स खलु अइमायाए पाणभोअणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव- धम्माओ वा भंसिजा, तम्हा खलु नो निग्गंथे अइमायाए पाणभोअणं भुंजिजा ॥ ११ ॥
व्याख्या - नो अतिमात्रया " बत्तीसं किर कवला, आहारो कुच्छिपूरओ भणिओ ॥ पुरिसस्स महिलिआए, अट्ठावीसं भवे कवला ॥ १ ॥" इत्यागमोक्तमात्रातिक्रमेण पानभोजनमाहारयिता भवति यः स निर्ग्रन्थः, शेषं तथैवेति सूत्रार्थः ॥ ८ ॥ ११ ॥ नवममाह
मूलम् - नो विभूसाणुवाई हवई से निग्गंथे, तं कहमितिचे ? आयरिआह - विभूसावत्तिए खलु विभूसियसरीरे इत्थिजणस्स अहिलसणिजे हवइ, तओ णं तस्स इत्थिजणेणं अभिलसिज्जमाणस्स बंभया रिस्स बंभचेरे संका वा कंखावा जाव - धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे विभूसाणुवाई सिआ १२
व्याख्या--नो विभूषानुपाती शरीरोपकरणसंस्कर्त्ता भवति यः स निर्ग्रन्थः, शेषं स्पष्टं, नवरं 'विभूसावत्तिएत्ति' विभूषां वर्त्तयितुं विधातुं शीलमस्येति विभूपावर्त्ती स एव विभूषावर्त्तिकोऽत एव विभूषितशरीरः स्नानाद्यलङ्कृततनुः स्त्रीजनस्याभिलषणीयः प्रार्थनीयो भवति, ततस्तस्येत्यादि प्राग्वदिति सूत्रार्थः ॥ ९ ॥ १२ ॥ दशममाह
षोडशमध्ययनम् (१६)
सू. ११-१२
॥ ३२२ ॥