SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ अष्टादशम. ध्ययनम् हरिषेणचक्रिकथा २-९ नन्दनो नन्दनोऽभवत् ॥ चतुर्दशमहास्वप्न-सूचितोऽखप्नजिन्महाः॥२॥ कलाकलापमापन्नो, वर्द्धमानः शशीव सः॥ चापपंचदशोत्तुङ्गः, पुण्यं तारुण्यमासदत् ॥३॥राज्यं प्राज्यं पितुः प्राप्य, तस्य पालयतः सतः ॥ रत्नान्युत्पेदिरेऽन्येद्यु-श्चक्रादीनि चतुर्दश ॥४॥ ततः स साधयामास, षट्खंडमपि भारतम् ॥ जातचक्रित्वाभिषेको, भोगांश्च बुभुजे चिरम् ॥ ५॥ भववासाद्विरक्तोऽथ, लघुकर्मतयाऽन्यदा ॥ सोऽध्यासीदित्यसौ सम्पत् , प्राक्पुण्यैः सङ्गतास्ति मे ॥६॥ पुण्यार्जनाय भूयोऽपि, प्रयत्नं विदधे ततः ॥ विनार्जनां हि क्षपिते, मूले साहुःस्थता भृशम् ! ॥७॥ ध्यात्वेति तनयं न्यस्य, राज्ये स व्रतमाददे ॥ कर्मकक्षमधाक्षीच, सत्तपोजातवेदसा ॥८॥ समासहस्राणि दशातिवाह्य, सर्वायुषा श्रीहरिषेणचक्री ॥ घातिक्षयाज्ज्ञानमनन्तमाप्य, भेजे महानन्दमनिंद्यकीर्तिम् ॥ ९॥ इति श्रीहरिषेणचक्रिकथा ॥४२॥ मूलम्-अनिओ रायसहस्सेहिं, सुपरिच्चाइ दमं चरे । जयनामो जिणक्खायं, पत्तो गइमणुत्तरं ॥४॥ व्याख्या--अन्वितो युक्तो राजसहस्रैः, सुष्ठ शोभनप्रकारेण राज्यादि त्यजतीत्येवंशीलः सुपरित्यागी, दमं जिनाख्यातमिति सम्बन्धः, 'चरेत्ति' अचारीत् । जयनामा एकादशचक्री । चरित्वा च दमं प्राप्तो गतिमनुत्तराम् । तत्कथांशस्त्वयम् अत्रैव भरते सम्पद्-गृहे राजगृहे पुरे ॥ यशः सुधासमुद्रोऽभू-त्समुद्रविजयो नृपः ॥१॥ पुण्यलावण्यतारुण्या, CRACCACARANASANCHAR गाथा ४३ जयचक्रिकथा
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy