________________
एकोनविंश मध्ययनम्. गा६७-७०
व्याख्या-अत्र कुट्टितः सूक्ष्मखण्डीकृतः, तक्षितश्च त्वगपनयनेन ॥६६॥ मूलम्--चवेडमुढिमाईहिं, कुमारेहिं अयं पिव । ताडिओ कुट्टिओ भिन्नो, चुपिणओ अ अणंतसो ॥६॥ ___ व्याख्या-चपेटामुष्ट्यादिभिः कुमारैरयस्कारैरय इव लोहमिव घनादिभिरिति शेषः, ताडितः आहतः, कुट्टितः इह छिन्नो, भिन्नः खण्डीकृतः, चूर्णीतः सूक्ष्मीकृतः॥ ६७॥ मूलम्-तत्ताई तंबलोहाइं, तउआणि सीसगाणि अ। पाइओ कलकलंताई, आरसंतो सुभेरवं ॥६॥
व्याख्या--तप्तताम्रादीनि वैक्रियाणि पृथिव्यनुभावभूतानि वा, 'कलकलंताइंति' अतिक्वाथतः कलकलशब्द कुर्वन्ति ॥ ६८॥ मूलम्-तुहं पिआई मंसाई, खंडाइं सोल्लगाणि ।खाइओमि समंसाइं, अग्गिवण्णाइंणेगसो॥६९॥
व्याख्या-तव प्रियाणि मांसानि ! खण्डानि खण्डरूपाणि, सोल्लकानि भडित्रीकृतानीति स्मरयित्वा खादितोस्मि, खमांसानि मच्छरीरादेवोत्कृत्य ढौकितानि अग्निवर्णान्युष्णतया ॥ ६९॥ मूलम्-तुहं पिआ सुरा सीह, मेरओ अमहणि अ। पन्जिओमि जलंतीओ, वसाओरुहिराणि अ॥७॥ व्याख्या--सुरादयो मद्यविशेषा इहापि स्मरयित्वेति शेषः, 'पजिओमित्ति' पायितोऽस्मि ॥७॥