SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन मूलम्-खुरेहिं तिक्खधाराहि,छरिआहिं कप्पणीहि आकप्पीओ फालिओ छिन्नो,उकित्तोअ अणेगसो६२ एकोनविंश ॥३९९॥ ___ व्याख्या-अत्र कल्पितः कल्पनीभिः कर्तरीभिर्वस्त्रवत्खण्डितः, पाटित ऊर्दू द्विधाकृतः, छिन्नस्तिर्यक् खण्डि मध्ययनम् । ा (१९) तश्च क्षुरिकाभिः, उत्कृत्तश्च त्वगऽपनयनेन धुरैरिति योगः ॥ ६२ ॥ गा६२-६६ मूलम्-पासेहिं कूडजालेहि,मिओ वा अवसो अहं। वाहिओ बद्धरुद्धो अ,बहसो चेव विवाइओ॥६॥ ____ व्याख्या-'वाहिओत्ति' वञ्चितः बद्धो बन्धनै रुद्धो बहिःप्रचारनिवारणेन, 'विवाइओत्ति' विनाशितः ॥ ६३ ॥ Mमूलम्--गलेहि मगरजालेहि,मच्छो वा अवसो अहं। उल्लिओ फालिओ गहिओ,मारिओ अ अणंतसो६४ व्याख्या--गलैबडिशैर्मकरैर्मकररूपैः परमाधार्मिकैर्जालैश्च तत्कृतैरनयोर्द्वन्द्वः, 'उल्लिओत्ति' उल्लिखितो गलैः पाटितो मकरैहीतश्च जालैारितश्च सर्वैरपि ॥ ६४ ॥ मूलम्-विदंसएहिं जालेहिं, लिप्पाहिं सउणो विव। गहिओ लग्गोअ बद्धो अ,मारिओ अ अणंतसो ६५ व्याख्या-विशेषेण दशन्तीति विदंशकाः श्येनादयस्तैर्जालैस्तथाविधवन्धनैः, 'लिप्पाहिति' लेपैर्वज्रलेपाद्यैः शकुन ॥३९९॥ इव पक्षीव गृहीतो विदंशकैर्लग्नश्च लेपद्रव्यैः श्लिष्टः, बद्धो जालैारितश्च सर्वैरपि ॥ ६५ ॥ मूलम्-कुहाडपरसुमाईहिं, वढइहिं दुमो विव । कुट्रिओ फालिओ छिन्नो, तच्छिओ अ अणंतसो ६६॥ २४
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy