________________
अष्टादशमध्ययनम् गा२५-२६
9545525RSEASEARC55
ज्ञात एव ज्ञातकः क्षत्रियः, स चात्र प्रस्तावात् महावीरः, परिनिर्वृतः कषायानलविध्यापनाच्छीतीभूतः, विद्याचरणाभ्यां क्षायिकज्ञानचारित्राभ्यां संपन्नो यः स तथा, अत एव सत्यः सत्यवाक्, सत्यपराक्रमः सत्यवीयः, इति सूत्रार्थः
॥ २४ ॥ तेषां फलमाह४ मूलम्-पडंति नरए घोरे, जे नरा पावकारिणो। दिवं च गई गच्छंति, चरित्ता धम्ममारिअं ॥२५॥ ___ व्याख्या-पतन्ति नरके घोरे रौद्रे ये नरा उपलक्षणत्वादन्ये च जीवाः, पापमिह प्रस्तावादसत्प्ररूपणारूपं कर्तुं शीलं येषां ते पापकारिणः, दिव्यां देवसम्बन्धिनी सर्वगतिप्रधानां वा सिद्धिरूपां गतिं गच्छन्ति चरित्वा आसेव्य धर्ममिह सत्प्ररूपणारूपं आर्यमुत्तमं, ततोऽसत्प्ररूपणां हित्वा सत्प्ररूपणापरेणैव भवता भवितव्यमिति भावः, इति सूत्रार्थः ॥ २५ ॥ अथ कथममी पापकारिणः इत्याहमूलम्-मायाबुइअमेअंतु, मुसाभासा निरस्थिआ। संजममाणोवि अहं, वसामि इरिआमि अ ॥२६॥
व्याख्या-मायया शाठ्येन 'बुइअंति' उक्तं मायोक्तं एतदनन्तरोक्तं क्रियादिवादिभिरुक्तं, तुरेवकारार्थः स च |मायोक्तमेवेत्यत्र योज्यः, अत एव तेषां मृषा भाषा, निरर्थिका सम्यगभिधेयशून्या, ततः 'संजममाणोवित्ति' अपिरेवकारार्थः, ततः संयच्छन्नेवोपरमन्नेव तदुक्तिश्रवणादेः, अहमित्यात्मनिर्देशो विशेषेण तं स्थिरीकर्तुं बसामि तिष्ठामि