________________
उत्तराध्ययन ॥ ५७६ ॥
१५
१८
२१
२४
मूलम् — पयणुकोह माणे अ, मायालोभे अ पयणुए। पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ॥ २९ ॥ तहा पयणुवाई य, उवसंते जिइंदिए । एयजोगसमाउत्ते, पम्हलेसं तु परिणमे ॥ ३० ॥ व्याख्या - प्रतनुक्रोधमानः चः पूर्वौ माया लोभश्च प्रतनुको यस्येति शेषः, अत एव प्रशान्तचित्तो दान्तात्मा 'तहा पयणु' इत्यादि - तथा प्रतनुवादी स्वल्पभाषकः उपशान्तोऽनुद्भटत्वेनोपशान्ताकारः, शेषं प्राग्वत् ॥ ३० ॥ मूलम् - अहरुद्दाणि वज्जित्ता, धम्मसुक्काणि झायए । पसंतचित्ते दंतप्पा, समिए गुत्ते य गुत्तिसु ॥ ३१ ॥ सरागे वीअरागे वा, उवसंते जिइंदिए । एअजोगसमाउत्ते, सुक्कलेसं तु परिणमे ॥ ३२ ॥ व्याख्या - आर्तरौद्रे वर्जयित्वा धर्मशुक्ले ध्यायति यः कीदृशः सन्नित्याह - प्रशान्तचित्त इत्यादि, समितः समि तिमान्, गुप्तो निरुद्धाशुभयोगः 'गुत्तिमुत्ति' गुप्तिभिः, सरागे स च सरागोऽक्षीणानुपशान्तकषायो वीतरागस्तद्विपरितो वा उपशान्तो जितेन्द्रियः एतद्योगसमायुक्तः शुक्ललेश्यां तु परिणमेत्, विशिष्टलेश्यापेक्षं चैतलक्षणाभिधानं | तेन न देवादिभिर्व्यभिचार इति सूत्रद्वादशकार्थः ॥ ३१ ॥ ३२ ॥ स्थानद्वारमाह
मूलम् - अस्संखेज्जाणोसप्पिणीण उसप्पिणीण जे समया । संखाईआ लोगा, लेसाणं हुंति ठाणाई ३३ व्याख्या– असंख्येयानामवसर्पिणीनां तथोत्सर्पिणीनां ये समयाः कियन्त इत्याह- संख्यातीता लोकाः कोऽर्थः ?
चतुस्त्रिंशमध्ययनम्. (३४)
गा २९-३३
॥५७६ ॥