________________
4
| असंख्ययलोकाकाशप्रदेशपरिमाणाः तावन्तीति शेषो लेश्यानां भवन्ति स्थानानि प्रकर्षापकर्षकृतानि अशुभानां संक्के-13 चतुस्त्रिंश| शरूपाणि शुभानां च विशुद्धिरूपाणीति सूत्राथैः ॥ ३३ ॥ स्थितिमाह
मध्ययनम्. मलम्--मुहत्तद्धं तु जहन्ना, तेत्तीसं सागरा मुहुत्तहिआ। उक्कोसा होइ ठिई, नायबाकिण्हलेसाए ॥३४॥ गा३४-३५ ____ व्याख्या-मुहूर्ताई तु कोऽर्थोऽन्तर्मुहूर्तमेव जघन्या, त्रयस्त्रिंशत्सागरोपमाणि 'मुहुत्तहिअत्ति' इहोत्तरत्र च मुहू
शब्देनोपचारान्मुहूर्त्तदेश एवोक्तः ततश्चान्तमुहूत्ताधिकानि उत्कृष्टा भवति स्थितिज्ञातव्या कृष्णलेश्यायाः, इयं चास्याः स्थितिः सप्तमपृथ्व्यां ज्ञेया । इहान्तर्मुहूर्तशब्देन पूर्वोत्तरभवसम्बन्ध्यन्तर्मुहूर्तद्वयमुक्तं द्रष्टव्यं, एवमुत्तरत्रापि । जघन्या स्थितिस्तु सर्वासामासां तिर्यग्मनुष्येष्वेवावसेया ॥ ३४ ॥
मूलम्-मुहुत्तद्धं तु जहन्ना, दसउदही पलिअमसंखभागमब्भहिआ।
उक्कोसा होइ ठिई, नायवा नीललेसाए ॥३५॥ ___ व्याख्या-मुहूर्ता?ऽन्तर्मुहूर्त्त जघन्या, दश उदधयः सागरोपमाणि 'पलिअत्ति' पल्योपमं तस्यासंख्यभाग-2 नाधिकानि उत्कृष्टा भवति स्थितिौललेश्यायाः । नन्वस्या धूमप्रभोपरितनप्रस्तटं यावत्सम्भवस्तत्र च पूर्वोत्तरभवान्तर्मुहूर्तद्वयेनाधिकास्याः स्थितिः किं नोक्ता ? उक्तैव पल्योपमासंख्येयभागे एव तस्याप्यन्तर्मुहूर्त्तद्वयस्यान्तर्भावात् , पल्यासंख्येयभागानां चाऽसंख्यभेदत्वादिहेतावन्मानस्यैवास्य विवक्षितत्वान्न विरोधः। एवमग्रेऽपि ॥३५॥
उ.९७